Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 sa dUto yoSito jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhve tadahaM vedmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 স দূতো যোষিতো জগাদ, যূযং মা ভৈষ্ট, ক্ৰুশহতযীশুং মৃগযধ্ৱে তদহং ৱেদ্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 স দূতো যোষিতো জগাদ, যূযং মা ভৈষ্ট, ক্রুশহতযীশুং মৃগযধ্ৱে তদহং ৱেদ্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သ ဒူတော ယောၐိတော ဇဂါဒ, ယူယံ မာ ဘဲၐ္ဋ, ကြုၑဟတယီၑုံ မၖဂယဓွေ တဒဟံ ဝေဒ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sa dUtO yOSitO jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhvE tadahaM vEdmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:5
17 अन्तरसन्दर्भाः  

tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, eSo'ham|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra te mAM drakSyanti|


so'vadat, mAbhaiSTa yUyaM kruze hataM nAsaratIyayIzuM gaveSayatha sotra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|


tato dUto'vadat he mariyam bhayaM mAkArSIH, tvayi paramezvarasyAnugrahosti|


tasmAttAH zaGkAyuktA bhUmAvadhomukhyasyasthuH| tadA tau tA Ucatu rmRtAnAM madhye jIvantaM kuto mRgayatha?


kintvIzvarastaM nidhanasya bandhanAnmocayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|


ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्