Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:42 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 so'nyajanAnAvat, kintu svamavituM na zaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva kruzAdavarohatu, tena taM vayaM pratyeSyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্ৰাযেলো ৰাজা ভৱেৎ, তৰ্হীদানীমেৱ ক্ৰুশাদৱৰোহতু, তেন তং ৱযং প্ৰত্যেষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্রাযেলো রাজা ভৱেৎ, তর্হীদানীমেৱ ক্রুশাদৱরোহতু, তেন তং ৱযং প্রত্যেষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သော'နျဇနာနာဝတ်, ကိန္တု သွမဝိတုံ န ၑက္နောတိ၊ ယဒီသြာယေလော ရာဇာ ဘဝေတ်, တရှီဒါနီမေဝ ကြုၑာဒဝရောဟတု, တေန တံ ဝယံ ပြတျေၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:42
14 अन्तरसन्दर्भाः  

yo yihUdIyAnAM rAjA jAtavAn, sa kutrAste? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|


aparam eSa yihUdIyAnAM rAjA yIzurityapavAdalipipatraM tacchirasa Urdvve yojayAmAsuH|


he IzvaramandirabhaJjaka dinatraye tannirmmAtaH svaM rakSa, cettvamIzvarasutastarhi kruzAdavaroha|


pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH,


kiJca pradhAnayAjakA adhyApakAzca tadvat tiraskRtya parasparaM cacakSire eSa parAnAvat kintu svamavituM na zaknoti|


yadIsrAyelo rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarohatu vayaM tad dRSTvA vizvasiSyAmaH; kiJca yau lokau tena sArddhaM kruze 'vidhyetAM tAvapi taM nirbhartsayAmAsatuH|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kuzalaM sarvvocce jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArebhe|


tatra lokasaMghastiSThan dadarza; te teSAM zAsakAzca tamupahasya jagaduH, eSa itarAn rakSitavAn yadIzvareNAbhirucito 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayeti vAcaM proccai rvaktum Arabhanta, isrAyelo yo rAjA paramezvarasya nAmnAgacchati sa dhanyaH|


mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM doSiNaM na karomi, yato heto rjagato janAnAM doSAn nizcitAn karttuM nAgatya tAn paricAtum Agatosmi|


tadA te punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada eSa manuSyaH pApIti vayaM jAnImaH|


kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA te kAmapyaparAm ApattiM karttaM nAzaknun|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्