Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:40 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

40 he IzvaramandirabhaJjaka dinatraye tannirmmAtaH svaM rakSa, cettvamIzvarasutastarhi kruzAdavaroha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 হে ঈশ্ৱৰমন্দিৰভঞ্জক দিনত্ৰযে তন্নিৰ্ম্মাতঃ স্ৱং ৰক্ষ, চেত্ত্ৱমীশ্ৱৰসুতস্তৰ্হি ক্ৰুশাদৱৰোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 হে ঈশ্ৱরমন্দিরভঞ্জক দিনত্রযে তন্নির্ম্মাতঃ স্ৱং রক্ষ, চেত্ত্ৱমীশ্ৱরসুতস্তর্হি ক্রুশাদৱরোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဟေ ဤၑွရမန္ဒိရဘဉ္ဇက ဒိနတြယေ တန္နိရ္မ္မာတး သွံ ရက္ၐ, စေတ္တွမီၑွရသုတသ္တရှိ ကြုၑာဒဝရောဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 hE Izvaramandirabhanjjaka dinatrayE tannirmmAtaH svaM rakSa, cEttvamIzvarasutastarhi kruzAdavarOha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:40
13 अन्तरसन्दर्भाः  

etatkAlasya duSTo vyabhicArI ca vaMzo lakSma gaveSayati, kintu yUnaso bhaviSyadvAdino lakSma vinAnyat kimapi lakSma tAn na darzayiyyate| tadAnIM sa tAn vihAya pratasthe|


zeSe dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhye tannirmmAtuM zaknomi|


pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH,


so'nyajanAnAvat, kintu svamavituM na zaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva kruzAdavarohatu, tena taM vayaM pratyeSyAmaH|


yIzurakSaNAya niyuktaH zatasenApatistatsaGginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, eSa Izvaraputro bhavati|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajo bhavestarhyAjJayA pASANAnetAn pUpAn vidhehi|


tvaM yadizvarasya tanayo bhavestarhIto'dhaH pata, yata itthaM likhitamAste, AdekSyati nijAn dUtAn rakSituM tvAM paramezvaraH| yathA sarvveSu mArgeSu tvadIyacaraNadvaye| na laget prastarAghAtastvAM ghariSyanti te karaiH||


tata ibrAhIm jagAda, te yadi mUsAbhaviSyadvAdinAJca vacanAni na manyante tarhi mRtalokAnAM kasmiMzcid utthitepi te tasya mantraNAM na maMsyante|


pRthivInivAsinazca tayo rhetorAnandiSyanti sukhabhogaM kurvvantaH parasparaM dAnAni preSayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsino yAtanAM prAptAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्