Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 etannirAgonaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tenAsmAkaM kiM? tvayA tad budhyatAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 এতন্নিৰাগোনৰপ্ৰাণপৰকৰাৰ্পণাৎ কলুষং কৃতৱানহং| তদা ত উদিতৱন্তঃ, তেনাস্মাকং কিং? ৎৱযা তদ্ বুধ্যতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 এতন্নিরাগোনরপ্রাণপরকরার্পণাৎ কলুষং কৃতৱানহং| তদা ত উদিতৱন্তঃ, তেনাস্মাকং কিং? ৎৱযা তদ্ বুধ্যতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဧတန္နိရာဂေါနရပြာဏပရကရာရ္ပဏာတ် ကလုၐံ ကၖတဝါနဟံ၊ တဒါ တ ဥဒိတဝန္တး, တေနာသ္မာကံ ကိံ? တွယာ တဒ် ဗုဓျတာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 EtannirAgOnaraprANaparakarArpaNAt kaluSaM kRtavAnahaM| tadA ta uditavantaH, tEnAsmAkaM kiM? tvayA tad budhyatAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:4
33 अन्तरसन्दर्भाः  

aparaM vicArAsanopavezanakAle pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRte'dyAhaM svapne prabhUtakaSTamalabhe|


yIzurakSaNAya niyuktaH zatasenApatistatsaGginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, eSa Izvaraputro bhavati|


tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kevalaM tADayitvAmuM tyajAmi|


yogyapAtre AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanena kimapi nAparAddhaM|


tadaitA ghaTanA dRSTvA zatasenApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam ucitaM yatoyaM svam Izvarasya putramavadat|


prANahananasya kamapi hetum aprApyApi pIlAtasya nikaTe tasya vadhaM prArthayanta|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddizya likhatIti vayaM jAnImaH| tato manuSyamAtro niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


kaThoramanasAM kApaTyAd anRtavAdinAM vivAhaniSedhakAnAM bhakSyavizeSaniSedhakAnAJca


Izvarasya jJAnaM te pratijAnanti kintu karmmabhistad anaGgIkurvvate yataste garhitA anAjJAgrAhiNaH sarvvasatkarmmaNazcAyogyAH santi|


aparam asmAkaM tAdRzamahAyAjakasya prayojanamAsId yaH pavitro 'hiMsako niSkalaGkaH pApibhyo bhinnaH svargAdapyuccIkRtazca syAt|


niSkalaGkanirmmalameSazAvakasyeva khrISTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


pRthivInivAsinazca tayo rhetorAnandiSyanti sukhabhogaM kurvvantaH parasparaM dAnAni preSayiSyanti ca yatastAbhyAM bhaviSyadvAdibhyAM pRthivInivAsino yAtanAM prAptAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्