Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 tato yIzoH parakarevvarpayitA yihUdAstatprANAdaNDAjJAM viditvA santaptamanAH pradhAnayAjakalokaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো যীশোঃ পৰকৰেৱ্ৱৰ্পযিতা যিহূদাস্তৎপ্ৰাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্ৰধানযাজকলোকপ্ৰাচীনানাং সমক্ষং তাস্ত্ৰীংশন্মুদ্ৰাঃ প্ৰতিদাযাৱাদীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো যীশোঃ পরকরেৱ্ৱর্পযিতা যিহূদাস্তৎপ্রাণাদণ্ডাজ্ঞাং ৱিদিৎৱা সন্তপ্তমনাঃ প্রধানযাজকলোকপ্রাচীনানাং সমক্ষং তাস্ত্রীংশন্মুদ্রাঃ প্রতিদাযাৱাদীৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော ယီၑေား ပရကရေဝွရ္ပယိတာ ယိဟူဒါသ္တတ္ပြာဏာဒဏ္ဍာဇ္ဉာံ ဝိဒိတွာ သန္တပ္တမနား ပြဓာနယာဇကလောကပြာစီနာနာံ သမက္ၐံ တာသ္တြီံၑန္မုဒြား ပြတိဒါယာဝါဒီတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO yIzOH parakarEvvarpayitA yihUdAstatprANAdaNPAjnjAM viditvA santaptamanAH pradhAnayAjakalOkaprAcInAnAM samakSaM tAstrIMzanmudrAH pratidAyAvAdIt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:3
15 अन्तरसन्दर्भाः  

pitA tasya haste sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyetAni jJAtvA rajanyAM bhojane sampUrNe sati,


tasmin datte sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAJca padAtigaNaJca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|


tadanantaraM kukarmmaNA labdhaM yanmUlyaM tena kSetramekaM krItam aparaM tasmin adhomukhe bhRmau patite sati tasyodarasya vidIrNatvAt sarvvA nADyo niragacchan|


sa IzvarIyaH zokaH paritrANajanakaM niranutApaM manaHparivarttanaM sAdhayati kintu sAMsArikaH zoko mRtyuM sAdhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्