Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:64 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

64 yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimato dakSiNapArzve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

64 यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

64 যীশুঃ প্ৰত্যৱদৎ, ৎৱং সত্যমুক্তৱান্; অহং যুষ্মান্ তথ্যং ৱদামি, ইতঃপৰং মনুজসুতং সৰ্ৱ্ৱশক্তিমতো দক্ষিণপাৰ্শ্ৱে স্থাতুং গগণস্থং জলধৰানাৰুহ্যাযান্তং ৱীক্ষধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

64 যীশুঃ প্রত্যৱদৎ, ৎৱং সত্যমুক্তৱান্; অহং যুষ্মান্ তথ্যং ৱদামি, ইতঃপরং মনুজসুতং সর্ৱ্ৱশক্তিমতো দক্ষিণপার্শ্ৱে স্থাতুং গগণস্থং জলধরানারুহ্যাযান্তং ৱীক্ষধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

64 ယီၑုး ပြတျဝဒတ်, တွံ သတျမုက္တဝါန်; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, ဣတးပရံ မနုဇသုတံ သရွွၑက္တိမတော ဒက္ၐိဏပါရ္ၑွေ သ္ထာတုံ ဂဂဏသ္ထံ ဇလဓရာနာရုဟျာယာန္တံ ဝီက္ၐဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

64 yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:64
26 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|


yathA mama prabhumidaM vAkyamavadat paramezvaraH| tavArIn pAdapIThaM te yAvannahi karomyahaM| tAvat kAlaM madIye tvaM dakSapArzva upAviza| ato yadi dAyUd taM prabhuM vadati, rtiha sa kathaM tasya santAno bhavati?


tadAnIm AkAzamadhye manujasutasya lakSma darziSyate, tato nijaparAkrameNa mahAtejasA ca meghArUDhaM manujasutaM nabhasAgacchantaM vilokya pRthivyAH sarvvavaMzIyA vilapiSyanti|


yadA manujasutaH pavitradUtAn saGginaH kRtvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekSyati,


tadA yihUdAnAmA yo janastaM parakareSu samarpayiSyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|


anantaraM yIzau tadadhipateH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|


yIzusteSAM samIpamAgatya vyAhRtavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


tato yIzu rjagAda, kroSTuH sthAtuM sthAnaM vidyate, vihAyaso vihaGgamAnAM nIDAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyate|


tadA yIzustaM provAca bhavAmyaham yUyaJca sarvvazaktimato dakSINapArzve samupavizantaM megha mAruhya samAyAntaJca manuSyaputraM sandrakSyatha|


tadA parAkrameNA mahAtejasA ca meghArUDhaM manuSyaputram AyAntaM drakSyanti|


kintvitaH paraM manujasutaH sarvvazaktimata Izvarasya dakSiNe pArzve samupavekSyati|


tataste papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtino mama kathAM zRNvanti|


he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkSya daNDAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nIto yo yIzustaM yUyaM yathA svargam Arohantam adarzam tathA sa punazcAgamiSyati|


kintu tvaM nijaM bhrAtaraM kuto dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhe sarvvairasmAbhirupasthAtavyaM;


yataH prabhuH siMhanAdena pradhAnasvargadUtasyoccaiH zabdenezvarIyatUrIvAdyena ca svayaM svargAd avarokSyati tena khrISTAzritA mRtalokAH prathamam utthAsyAnti|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyena sarvvaM dhatte ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAne mahAmahimno dakSiNapArzve samupaviSTavAn|


yazcAsmAkaM vizvAsasyAgresaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM soDhavAn IzvarIyasiMhAsanasya dakSiNapArzve samupaviSTavAMzca|


pazyata sa meghairAgacchati tenaikaikasya cakSustaM drakSyati ye ca taM viddhavantaste 'pi taM vilokiSyante tasya kRte pRthivIsthAH sarvve vaMzA vilapiSyanti| satyam Amen|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्