Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:55 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

55 tadAnIM yIzu rjananivahaM jagAda, yUyaM khaDgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 তদানীং যীশু ৰ্জননিৱহং জগাদ, যূযং খড্গযষ্টীন্ আদায মাং কিং চৌৰং ধৰ্ত্তুমাযাতাঃ? অহং প্ৰত্যহং যুষ্মাভিঃ সাকমুপৱিশ্য সমুপাদিশং, তদা মাং নাধৰত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 তদানীং যীশু র্জননিৱহং জগাদ, যূযং খড্গযষ্টীন্ আদায মাং কিং চৌরং ধর্ত্তুমাযাতাঃ? অহং প্রত্যহং যুষ্মাভিঃ সাকমুপৱিশ্য সমুপাদিশং, তদা মাং নাধরত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 တဒါနီံ ယီၑု ရ္ဇနနိဝဟံ ဇဂါဒ, ယူယံ ခဍ္ဂယၐ္ဋီန် အာဒါယ မာံ ကိံ စော်ရံ ဓရ္တ္တုမာယာတား? အဟံ ပြတျဟံ ယုၐ္မာဘိး သာကမုပဝိၑျ သမုပါဒိၑံ, တဒါ မာံ နာဓရတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:55
15 अन्तरसन्दर्भाः  

anantaraM mandiraM pravizyopadezanasamaye tatsamIpaM pradhAnayAjakAH prAcInalokAzcAgatya papracchuH, tvayA kena sAmarthyanaitAni karmmANi kriyante? kena vA tubhyametAni sAmarthyAni dattAni?


etatkathAkathanakAle dvAdazaziSyANAmeko yihUdAnAmako mukhyayAjakalokaprAcInaiH prahitAn asidhAriyaSTidhAriNo manujAn gRhItvA tatsamIpamupatasthau|


anantaraM sa tatsthAnAt prasthAya yarddananadyAH pAre yihUdApradeza upasthitavAn, tatra tadantike lokAnAM samAgame jAte sa nijarItyanusAreNa punastAn upadideza|


anantaraM madhyemandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kuto dAyUdaH santAnaM vadanti?


pazcAt sa pratyahaM madhyemandiram upadideza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM ciceSTire;


athaikadA yIzu rmanidare susaMvAdaM pracArayan lokAnupadizati, etarhi pradhAnayAjakA adhyApakAH prAJcazca tannikaTamAgatya papracchuH


tataH pustakaM badvvA paricArakasya haste samarpya cAsane samupaviSTaH, tato bhajanagRhe yAvanto lokA Asan te sarvve'nanyadRSTyA taM vilulokire|


tataH param utsavasya madhyasamaye yIzu rmandiraM gatvA samupadizati sma|


tadA yIzu rmadhyemandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatosmi tadapi kiM jAnItha? nAhaM svata Agatosmi kintu yaH satyavAdI saeva mAM preSitavAn yUyaM taM na jAnItha|


tataH sarvveSu lokeSu tasya samIpa AgateSu sa upavizya tAn upadeSTum Arabhata|


yIzu rmandira upadizya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्