Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:37 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

37 pazcAt sa pitaraM sivadiyasutau ca saGginaH kRtvA gatavAn, zokAkulo'tIva vyathitazca babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 পশ্চাৎ স পিতৰং সিৱদিযসুতৌ চ সঙ্গিনঃ কৃৎৱা গতৱান্, শোকাকুলোঽতীৱ ৱ্যথিতশ্চ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 পশ্চাৎ স পিতরং সিৱদিযসুতৌ চ সঙ্গিনঃ কৃৎৱা গতৱান্, শোকাকুলোঽতীৱ ৱ্যথিতশ্চ বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ပၑ္စာတ် သ ပိတရံ သိဝဒိယသုတော် စ သင်္ဂိနး ကၖတွာ ဂတဝါန်, ၑောကာကုလော'တီဝ ဝျထိတၑ္စ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:37
8 अन्तरसन्दर्भाः  

anantaraM SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yohanaJca gRhlan uccAdre rviviktasthAnam Agatya teSAM samakSaM rUpamanyat dadhAra|


tadAnIM sivadIyasya nArI svaputrAvAdAya yIzoH samIpam etya praNamya kaJcanAnugrahaM taM yayAce|


tataH paraM yIzu rgAlIlo jaladhestaTena gacchan gacchan Andriyastasya bhrAtA zimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|


anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yohannAmAnau dvau sahajau tAtena sArddhaM naukopari jAlasya jIrNoddhAraM kurvvantau vIkSya tAvAhUtavAn|


atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata|


pazcAt sotyantaM yAtanayA vyAkulo bhUtvA punardRDhaM prArthayAJcakre, tasmAd bRhacchoNitabindava iva tasya svedabindavaH pRthivyAM patitumArebhire|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSye? kintvaham etatsamayArtham avatIrNavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्