Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:25 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 tadA yihUdAnAmA yo janastaM parakareSu samarpayiSyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা যিহূদানামা যো জনস্তং পৰকৰেষু সমৰ্পযিষ্যতি, স উক্তৱান্, হে গুৰো, স কিমহং? ততঃ স প্ৰত্যুক্তৱান্, ৎৱযা সত্যং গদিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা যিহূদানামা যো জনস্তং পরকরেষু সমর্পযিষ্যতি, স উক্তৱান্, হে গুরো, স কিমহং? ততঃ স প্রত্যুক্তৱান্, ৎৱযা সত্যং গদিতম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ယိဟူဒါနာမာ ယော ဇနသ္တံ ပရကရေၐု သမရ္ပယိၐျတိ, သ ဥက္တဝါန်, ဟေ ဂုရော, သ ကိမဟံ? တတး သ ပြတျုက္တဝါန်, တွယာ သတျံ ဂဒိတမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA yihUdAnAmA yO janastaM parakarESu samarpayiSyati, sa uktavAn, hE gurO, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:25
11 अन्तरसन्दर्भाः  

haTThe namaskAraM gururiti sambodhanaJcaitAni sarvvANi vAJchanti|


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuSmAkam ekaH khrISTaeva guru


tato dvAdazaziSyANAm ISkariyotIyayihUdAnAmaka ekaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,


tadA sa sapadi yIzumupAgatya he guro, praNamAmItyuktvA taM cucumbe|


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimato dakSiNapArzve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhve|


anantaraM yIzau tadadhipateH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|


tataste papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtino mama kathAM zRNvanti|


etarhi ziSyAH sAdhayitvA taM vyAhArSuH he guro bhavAn kiJcid bhUktAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्