Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:24 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 manujasutamadhi yAdRzaM likhitamAste, tadanurUpA tadgati rbhaviSyati; kintu yena puMsA sa parakareSu samarpayiSyate, hA hA cet sa nAjaniSyata, tadA tasya kSemamabhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 মনুজসুতমধি যাদৃশং লিখিতমাস্তে, তদনুৰূপা তদ্গতি ৰ্ভৱিষ্যতি; কিন্তু যেন পুংসা স পৰকৰেষু সমৰ্পযিষ্যতে, হা হা চেৎ স নাজনিষ্যত, তদা তস্য ক্ষেমমভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 মনুজসুতমধি যাদৃশং লিখিতমাস্তে, তদনুরূপা তদ্গতি র্ভৱিষ্যতি; কিন্তু যেন পুংসা স পরকরেষু সমর্পযিষ্যতে, হা হা চেৎ স নাজনিষ্যত, তদা তস্য ক্ষেমমভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 မနုဇသုတမဓိ ယာဒၖၑံ လိခိတမာသ္တေ, တဒနုရူပါ တဒ္ဂတိ ရ္ဘဝိၐျတိ; ကိန္တု ယေန ပုံသာ သ ပရကရေၐု သမရ္ပယိၐျတေ, ဟာ ဟာ စေတ် သ နာဇနိၐျတ, တဒါ တသျ က္ၐေမမဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:24
34 अन्तरसन्दर्भाः  

vighnAt jagataH santApo bhaviSyati, vighno'vazyaM janayiSyate, kintu yena manujena vighno janiSyate tasyaiva santApo bhaviSyati|


tadAnIM yIzustAnavocat, asyAM rajanyAmahaM yuSmAkaM sarvveSAM vighnarUpo bhaviSyAmi, yato likhitamAste, "meSANAM rakSako yastaM prahariSyAmyahaM tataH| meSANAM nivaho nUnaM pravikIrNo bhaviSyati"||


tathA satItthaM ghaTiSyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet?


kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhaye sarvvametadabhUt|tadA sarvve ziSyAstaM vihAya palAyanta|


manujatanayamadhi yAdRzaM likhitamAste tadanurUpA gatistasya bhaviSyati, kintu yo jano mAnavasutaM samarpayiSyate hanta tasya janmAbhAve sati bhadramabhaviSyat|


tadA sa pratyuvAca , eliyaH prathamametya sarvvakAryyANi sAdhayiSyati; naraputre ca lipi ryathAste tathaiva sopi bahuduHkhaM prApyAvajJAsyate|


yathA nirUpitamAste tadanusAreNA manuSyapuुtrasya gati rbhaviSyati kintu yastaM parakareSu samarpayiSyati tasya santApo bhaviSyati|


khrISTenetthaM mRtiyAtanA bhoktavyA tRtIyadine ca zmazAnAdutthAtavyaJceti lipirasti;


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakSaM, teSAM madhye kevalaM vinAzapAtraM hAritaM tena dharmmapustakasya vacanaM pratyakSaM bhavati|


tasmAtte vyAharan etat kaH prApsyati? tanna khaNDayitvA tatra guTikApAtaM karavAma| vibhajante'dharIyaM me vasanaM te parasparaM| mamottarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustake likhitamAste tat senAgaNenetthaM vyavaharaNAt siddhamabhavat|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jJAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthebhyazca yIzoH kathAm utthApya Izvarasya rAjye pramANaM datvA teSAM pravRttiM janayituM ceSTitavAn|


'nyadezIyalokA isrAyellokAzca sarvva ete sabhAyAm atiSThan|


yato'haM yad yat jJApitastadanusArAt yuSmAsu mukhyAM yAM zikSAM samArpayaM seyaM, zAstrAnusArAt khrISTo'smAkaM pApamocanArthaM prANAn tyaktavAn,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्