Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tato durdhiyaH sudhiya UcuH, kiJcit tailaM datta, pradIpA asmAkaM nirvvANAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततो दुर्धियः सुधिय ऊचुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততো দুৰ্ধিযঃ সুধিয ঊচুঃ, কিঞ্চিৎ তৈলং দত্ত, প্ৰদীপা অস্মাকং নিৰ্ৱ্ৱাণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততো দুর্ধিযঃ সুধিয ঊচুঃ, কিঞ্চিৎ তৈলং দত্ত, প্রদীপা অস্মাকং নির্ৱ্ৱাণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတော ဒုရ္ဓိယး သုဓိယ ဦစုး, ကိဉ္စိတ် တဲလံ ဒတ္တ, ပြဒီပါ အသ္မာကံ နိရွွာဏား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatO durdhiyaH sudhiya UcuH, kinjcit tailaM datta, pradIpA asmAkaM nirvvANAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:8
18 अन्तरसन्दर्भाः  

yA daza kanyAH pradIpAn gRhlatyo varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


tAH sarvvAH kanyA utthAya pradIpAn AsAdayituM Arabhanta|


kintu sudhiyaH pratyavadan, datte yuSmAnasmAMzca prati tailaM nyUnIbhavet, tasmAd vikretRNAM samIpaM gatvA svArthaM tailaM krINIta|


kintvasmAkaM tAta ibrAhIm astIti sveSu manaHsu cIntayanto mA vyAharata| yato yuSmAn ahaM vadAmi, Izvara etebhyaH pASANebhya ibrAhImaH santAnAn utpAdayituM zaknoti|


aparaJca yUyaM pradIpaM jvAlayitvA baddhakaTayastiSThata;


he pitar ibrAhIm anugRhya aGgulyagrabhAgaM jale majjayitvA mama jihvAM zItalAM karttum iliyAsaraM preraya, yato vahnizikhAtohaM vyathitosmi|


ato yUyaM kena prakAreNa zRNutha tatra sAvadhAnA bhavata, yasya samIpe barddhate tasmai punardAsyate kintu yasyAzraye na barddhate tasya yadyadasti tadapi tasmAt neSyate|


tadA zimon akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM|


aparaM tadvizrAmaprApteH pratijJA yadi tiSThati tarhyasmAkaM kazcit cet tasyAH phalena vaJcito bhavet vayam etasmAd bibhImaH|


pazya yihUdIyA na santo ye mRSAvAdinaH svAn yihUdIyAn vadanti teSAM zayatAnasamAjIyAnAM kAMzcid aham AneSyAmi pazya te madAjJAta Agatya tava caraNayoH praNaMsyanti tvaJca mama priyo 'sIti jJAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्