Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 kintu sudhiyaH pradIpAn pAtreNa tailaJca jagRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু সুধিযঃ প্ৰদীপান্ পাত্ৰেণ তৈলঞ্চ জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু সুধিযঃ প্রদীপান্ পাত্রেণ তৈলঞ্চ জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု သုဓိယး ပြဒီပါန် ပါတြေဏ တဲလဉ္စ ဇဂၖဟုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu sudhiyaH pradIpAn pAtrENa tailanjca jagRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:4
15 अन्तरसन्दर्भाः  

pazyata, vRkayUthamadhye meSaH yathAvistathA yuSmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


tAsAM kanyAnAM madhye paJca sudhiyaH paJca durdhiya Asan|


yA durdhiyastAH pradIpAn saGge gRhItvA tailaM na jagRhuH,


anantaraM vare vilambite tAH sarvvA nidrAviSTA nidrAM jagmuH|


yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANopari gRhanirmmAtrA jJAninA saha mayopamIyate|


IzvareNa yaH preritaH saeva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


kintvIzvarasyAtmA yadi yuSmAkaM madhye vasati tarhi yUyaM zArIrikAcAriNo na santa AtmikAcAriNo bhavathaH| yasmin tu khrISTasyAtmA na vidyate sa tatsambhavo nahi|


sa cAsmAn mudrAGkitAn akArSIt satyAGkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeSu nirakSipacca|


yaH pavitrastasmAd yUyam abhiSekaM prAptavantastena sarvvANi jAnItha|


aparaM yUyaM tasmAd yam abhiSekaM prAptavantaH sa yuSmAsu tiSThati tataH ko'pi yad yuSmAn zikSayet tad anAvazyakaM, sa cAbhiSeko yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|


ete lokAH svAn pRthak kurvvantaH sAMsArikA AtmahInAzca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्