Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 aparaM sa etAdRzaH kasyacit puMsastulyaH, yo dUradezaM prati yAtrAkAle nijadAsAn AhUya teSAM svasvasAmarthyAnurUpam

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং স এতাদৃশঃ কস্যচিৎ পুংসস্তুল্যঃ, যো দূৰদেশং প্ৰতি যাত্ৰাকালে নিজদাসান্ আহূয তেষাং স্ৱস্ৱসামৰ্থ্যানুৰূপম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং স এতাদৃশঃ কস্যচিৎ পুংসস্তুল্যঃ, যো দূরদেশং প্রতি যাত্রাকালে নিজদাসান্ আহূয তেষাং স্ৱস্ৱসামর্থ্যানুরূপম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သ ဧတာဒၖၑး ကသျစိတ် ပုံသသ္တုလျး, ယော ဒူရဒေၑံ ပြတိ ယာတြာကာလေ နိဇဒါသာန် အာဟူယ တေၐာံ သွသွသာမရ္ထျာနုရူပမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM sa EtAdRzaH kasyacit puMsastulyaH, yO dUradEzaM prati yAtrAkAlE nijadAsAn AhUya tESAM svasvasAmarthyAnurUpam

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:14
13 अन्तरसन्दर्भाः  

aparamekaM dRSTAntaM zRNuta, kazcid gRhasthaH kSetre drAkSAlatA ropayitvA taccaturdikSu vAraNIM vidhAya tanmadhye drAkSAyantraM sthApitavAn, mAJcaJca nirmmitavAn, tataH kRSakeSu tat kSetraM samarpya svayaM dUradezaM jagAma|


yadvat kazcit pumAn svanivezanAd dUradezaM prati yAtrAkaraNakAle dAseSu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|


atha lokAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArebhe, kazcid drAkSAkSetraM kRtvA tat kSetraM kRSIvalAnAM hasteSu samarpya bahukAlArthaM dUradezaM jagAma|


paulaH kaH? Apallo rvA kaH? tau paricArakamAtrau tayorekaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayordvArA yUyaM vizvAsino jAtAH|


sa eva ca kAMzcana preritAn aparAn bhaviSyadvAdino'parAn susaMvAdapracArakAn aparAn pAlakAn upadezakAMzca niyuktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्