Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 yA daza kanyAH pradIpAn gRhlatyo varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যা দশ কন্যাঃ প্ৰদীপান্ গৃহ্লত্যো ৱৰং সাক্ষাৎ কৰ্ত্তুং বহিৰিতাঃ, তাভিস্তদা স্ৱৰ্গীযৰাজ্যস্য সাদৃশ্যং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যা দশ কন্যাঃ প্রদীপান্ গৃহ্লত্যো ৱরং সাক্ষাৎ কর্ত্তুং বহিরিতাঃ, তাভিস্তদা স্ৱর্গীযরাজ্যস্য সাদৃশ্যং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယာ ဒၑ ကနျား ပြဒီပါန် ဂၖဟ္လတျော ဝရံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရိတား, တာဘိသ္တဒါ သွရ္ဂီယရာဇျသျ သာဒၖၑျံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:1
43 अन्तरसन्दर्भाः  

anantaraM soparAmekAM dRSTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdRzena kenacid gRhasthenopamIyate, yena svIyakSetre prazastabIjAnyaupyanta|


anantaraM soparAmekAM dRSTAntakathAmutthApya tebhyaH kathitavAn kazcinmanujaH sarSapabIjamekaM nItvA svakSetra uvApa|


punazca samudro nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


svargarAjyam etAdRzA kenacid gRhasyena samaM, yo'tiprabhAte nijadrAkSAkSetre kRSakAn niyoktuM gatavAn|


svargIyarAjyam etAdRzasya nRpateH samaM, yo nija putraM vivAhayan sarvvAn nimantritAn AnetuM dAseyAn prahitavAn,


tAH sarvvAH kanyA utthAya pradIpAn AsAdayituM Arabhanta|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


yena mAnavA yuSmAkaM satkarmmANi vilokya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, teSAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|


tadA yIzustAn avocat yAvat sakhInAM saMGge kanyAyA varastiSThati, tAvat kiM te vilApaM karttuM zakluvanti? kintu yadA teSAM saMGgAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA te upavatsyanti|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAJca padAtigaNaJca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya zabde zrute'tIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


uparisthe yasmin prakoSThe sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan|


Izvare mamAsaktatvAd ahaM yuSmAnadhi tape yasmAt satIM kanyAmiva yuSmAn ekasmin vare'rthataH khrISTe samarpayitum ahaM vAgdAnam akArSaM|


zeSaM puNyamukuTaM madarthaM rakSitaM vidyate tacca tasmin mahAdine yathArthavicArakeNa prabhunA mahyaM dAyiSyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkAGkSante tebhyaH sarvvebhyo 'pi dAyiSyate|


paramasukhasyAzAm arthato 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyodayaM pratIkSAmahe|


ime yoSitAM saGgena na kalaGkitA yataste 'maithunA meSazAvako yat kimapi sthAnaM gacchet tatsarvvasmin sthAne tam anugacchanti yataste manuSyANAM madhyataH prathamaphalAnIvezvarasya meSazAvakasya ca kRte parikrItAH|


kIrttayAmaH stavaM tasya hRSTAzcollAsitA vayaM| yanmeSazAvakasyaiva vivAhasamayo 'bhavat| vAgdattA cAbhavat tasmai yA kanyA sA susajjitA|


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyeva susajjitAsIt|


anantaraM zeSasaptadaNDaiH paripUrNAH sapta kaMsA yeSAM saptadUtAnAM kareSvAsan teSAmeka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthato meSazAvakasya bhAvibhAryyAM tvAM darzayAmi|


tasya siMhAsanasya madhyAt taDito ravAH stanitAni ca nirgacchanti siMhAsanasyAntike ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|


aparaM tRtIyadUtena tUryyAM vAditAyAM dIpa iva jvalantI ekA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnAJcoparyyAvatIrNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्