Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 yUyaJca saMgrAmasya raNasya cADambaraM zroSyatha, avadhadvvaM tena caJcalA mA bhavata, etAnyavazyaM ghaTiSyante, kintu tadA yugAnto nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयञ्च संग्रामस्य रणस्य चाडम्बरं श्रोष्यथ, अवधद्व्वं तेन चञ्चला मा भवत, एतान्यवश्यं घटिष्यन्ते, किन्तु तदा युगान्तो नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযঞ্চ সংগ্ৰামস্য ৰণস্য চাডম্বৰং শ্ৰোষ্যথ, অৱধদ্ৱ্ৱং তেন চঞ্চলা মা ভৱত, এতান্যৱশ্যং ঘটিষ্যন্তে, কিন্তু তদা যুগান্তো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযঞ্চ সংগ্রামস্য রণস্য চাডম্বরং শ্রোষ্যথ, অৱধদ্ৱ্ৱং তেন চঞ্চলা মা ভৱত, এতান্যৱশ্যং ঘটিষ্যন্তে, কিন্তু তদা যুগান্তো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယဉ္စ သံဂြာမသျ ရဏသျ စာဍမ္ဗရံ ၑြောၐျထ, အဝဓဒွွံ တေန စဉ္စလာ မာ ဘဝတ, ဧတာနျဝၑျံ ဃဋိၐျန္တေ, ကိန္တု တဒါ ယုဂါန္တော နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:6
32 अन्तरसन्दर्भाः  

tadA herod rAjA kathAmetAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


aparaM sarvvadezIyalokAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyate, etAdRzi sati yugAnta upasthAsyati|


tathA satItthaM ghaTiSyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet?


yuddhasyopaplavasya ca vArttAM zrutvA mA zaGkadhvaM, yataH prathamam etA ghaTanA avazyaM bhaviSyanti kintu nApAte yugAnto bhaviSyati|


yato yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yato mama sambandhIyaM sarvvaM setsyati|


manoduHkhino mA bhUta; Izvare vizvasita mayi ca vizvasita|


ahaM yuSmAkaM nikaTe zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


prabhestad dinaM prAyeNopasthitam iti yadi kazcid AtmanA vAcA vA patreNa vAsmAkam AdezaM kalpayan yuSmAn gadati tarhi yUyaM tena caJcalamanasa udvignAzca na bhavata|


tato 'ruNavarNo 'para eko 'zvo nirgatavAn tadArohiNi pRthivItaH zAntyapaharaNasya lokAnAM madhye parasparaM pratighAtotpAdanasya ca sAmarthyaM samarpitam, eko bRhatkhaGgo 'pi tasmA adAyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्