Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 bahavo mama nAma gRhlanta AgamiSyanti, khrISTo'hameveti vAcaM vadanto bahUn bhramayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 বহৱো মম নাম গৃহ্লন্ত আগমিষ্যন্তি, খ্ৰীষ্টোঽহমেৱেতি ৱাচং ৱদন্তো বহূন্ ভ্ৰমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 বহৱো মম নাম গৃহ্লন্ত আগমিষ্যন্তি, খ্রীষ্টোঽহমেৱেতি ৱাচং ৱদন্তো বহূন্ ভ্রমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဗဟဝေါ မမ နာမ ဂၖဟ္လန္တ အာဂမိၐျန္တိ, ခြီၐ္ဋော'ဟမေဝေတိ ဝါစံ ဝဒန္တော ဗဟူန် ဘြမယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:5
15 अन्तरसन्दर्भाः  

tathA bahavo mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|


yato bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiSyante|


ahaM nijapitu rnAmnAgatosmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatohaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|


tato yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA zikSayati tadanusAreNa vAkyamidaM vadAmIti ca yUyaM jJAtuM zakSyatha|


he bAlakAH, zeSakAlo'yaM, aparaM khrISTAriNopasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zeSakAlo'stIti vayaM jAnImaH|


yIzurabhiSiktastrAteti yo nAGgIkaroti taM vinA ko 'paro 'nRtavAdI bhavet? sa eva khrISTAri ryaH pitaraM putraJca nAGgIkaroti|


kintu yIzuH khrISTo narAvatAro bhUtvAgata etad yena kenacid AtmanA nAGgIkriyate sa IzvarIyo nahi kintu khrISTArerAtmA, tena cAgantavyamiti yuSmAbhiH zrutaM, sa cedAnImapi jagati varttate|


tato jagataH sRSTikAlAt cheditasya meSavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pRthivInivAsinaH sarvve taM pazuM praNaMsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्