Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:30 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 tadAnIm AkAzamadhye manujasutasya lakSma darziSyate, tato nijaparAkrameNa mahAtejasA ca meghArUDhaM manujasutaM nabhasAgacchantaM vilokya pRthivyAH sarvvavaMzIyA vilapiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তদানীম্ আকাশমধ্যে মনুজসুতস্য লক্ষ্ম দৰ্শিষ্যতে, ততো নিজপৰাক্ৰমেণ মহাতেজসা চ মেঘাৰূঢং মনুজসুতং নভসাগচ্ছন্তং ৱিলোক্য পৃথিৱ্যাঃ সৰ্ৱ্ৱৱংশীযা ৱিলপিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তদানীম্ আকাশমধ্যে মনুজসুতস্য লক্ষ্ম দর্শিষ্যতে, ততো নিজপরাক্রমেণ মহাতেজসা চ মেঘারূঢং মনুজসুতং নভসাগচ্ছন্তং ৱিলোক্য পৃথিৱ্যাঃ সর্ৱ্ৱৱংশীযা ৱিলপিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တဒါနီမ် အာကာၑမဓျေ မနုဇသုတသျ လက္ၐ္မ ဒရ္ၑိၐျတေ, တတော နိဇပရာကြမေဏ မဟာတေဇသာ စ မေဃာရူဎံ မနုဇသုတံ နဘသာဂစ္ဆန္တံ ဝိလောကျ ပၖထိဝျား သရွွဝံၑီယာ ဝိလပိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:30
17 अन्तरसन्दर्भाः  

anantaraM tasmin jaitunaparvvatopari samupaviSTe ziSyAstasya samIpamAgatya guptaM papracchuH, etA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|


aparaM nohe vidyamAne yAdRzamabhavat tAdRzaM manujasutasyAgamanakAlepi bhaviSyati|


aparam AplAvitoyamAgatya yAvat sakalamanujAn plAvayitvA nAnayat, tAvat te yathA na vidAmAsuH, tathA manujasutAgamanepi bhaviSyati|


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimato dakSiNapArzve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhve|


tadAnIM mahAparAkrameNa mahaizvaryyeNa ca meghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyante|


etA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|


tadA parAkrameNA mahAtejasA ca meghArUDhaM manuSyaputram AyAntaM drakSyanti|


kintvitaH paraM manujasutaH sarvvazaktimata Izvarasya dakSiNe pArzve samupavekSyati|


he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkSya daNDAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nIto yo yIzustaM yUyaM yathA svargam Arohantam adarzam tathA sa punazcAgamiSyati|


pazyata sa meghairAgacchati tenaikaikasya cakSustaM drakSyati ye ca taM viddhavantaste 'pi taM vilokiSyante tasya kRte pRthivIsthAH sarvve vaMzA vilapiSyanti| satyam Amen|


tataH paraM svarge mahAcitraM dRSTaM yoSidekAsIt sA parihitasUryyA candrazca tasyAzcaraNayoradho dvAdazatArANAM kirITaJca zirasyAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्