Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:24 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 yato bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiSyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতো ভাক্তখ্ৰীষ্টা ভাক্তভৱিষ্যদ্ৱাদিনশ্চ উপস্থায যানি মহন্তি লক্ষ্মাণি চিত্ৰকৰ্ম্মাণি চ প্ৰকাশযিষ্যন্তি, তৈ ৰ্যদি সম্ভৱেৎ তৰ্হি মনোনীতমানৱা অপি ভ্ৰামিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতো ভাক্তখ্রীষ্টা ভাক্তভৱিষ্যদ্ৱাদিনশ্চ উপস্থায যানি মহন্তি লক্ষ্মাণি চিত্রকর্ম্মাণি চ প্রকাশযিষ্যন্তি, তৈ র্যদি সম্ভৱেৎ তর্হি মনোনীতমানৱা অপি ভ্রামিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတော ဘာက္တခြီၐ္ဋာ ဘာက္တဘဝိၐျဒွါဒိနၑ္စ ဥပသ္ထာယ ယာနိ မဟန္တိ လက္ၐ္မာဏိ စိတြကရ္မ္မာဏိ စ ပြကာၑယိၐျန္တိ, တဲ ရျဒိ သမ္ဘဝေတ် တရှိ မနောနီတမာနဝါ အပိ ဘြာမိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:24
31 अन्तरसन्दर्भाः  

tathA bahavo mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|


tasya klezasya samayo yadi hsvo na kriyeta, tarhi kasyApi prANino rakSaNaM bhavituM na zaknuyAt, kintu manonItamanujAnAM kRte sa kAlo hsvIkariSyate|


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn praheSyati, te vyomna ekasImAto'parasImAM yAvat caturdizastasya manonItajanAn AnIya melayiSyanti|


bahavo mama nAma gRhlanta AgamiSyanti, khrISTo'hameveti vAcaM vadanto bahUn bhramayiSyanti|


aparaJca ye janA meSavezena yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA etAdRzebhyo bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn paricetuM zaknutha|


yatoneke mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiSyanti|


Izvarasya ye 'bhirucitalokA divAnizaM prArthayante sa bahudinAni vilambyApi teSAM vivAdAn kiM na pariSkariSyati?


tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyeSyatha|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariSyAmi|


sa yAn yAn lokAn mahyamadadAt teSAmekamapi na hArayitvA zeSadine sarvvAnaham utthApayAmi idaM matprerayituH piturabhimataM|


yataH paula AziyAdeze kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArotsavasya paJcAzattamadine sa yirUzAlamyupasthAtuM matiM kRtavAn|


yadi bhavituM zakyate tarhi yathAzakti sarvvalokaiH saha nirvvirodhena kAlaM yApayata|


atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi sveSAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyateti pramANam ahaM dadAmi|


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzceyaM lipi rmudrAGkitA vidyate| yathA, jAnAti paramezastu svakIyAn sarvvamAnavAn| apagacched adharmmAcca yaH kazcit khrISTanAmakRt||


yUyaJcezvarasya zaktitaH zeSakAle prakAzyaparitrANArthaM vizvAsena rakSyadhve|


tasmAd he priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrotasApahRtAH svakIyasusthiratvAt mA bhrazyata|


he bAlakAH, zeSakAlo'yaM, aparaM khrISTAriNopasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zeSakAlo'stIti vayaM jAnImaH|


yIzurabhiSiktastrAteti yo nAGgIkaroti taM vinA ko 'paro 'nRtavAdI bhavet? sa eva khrISTAri ryaH pitaraM putraJca nAGgIkaroti|


ya IzvarAt jAtaH sa pApAcAraM na karoti kintvIzvarAt jAto janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


tataH sa pazu rdhRto yazca mithyAbhaviSyadvaktA tasyAntike citrakarmmANi kurvvan taireva pazvaGkadhAriNastatpratimApUjakAMzca bhramitavAn so 'pi tena sArddhaM dhRtaH| tau ca vahnigandhakajvalitahrade jIvantau nikSiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्