Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:21 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 A jagadArambhAd etatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzo mahAklezastadAnIm upasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 आ जगदारम्भाद् एतत्कालपर्य्यनन्तं यादृशः कदापि नाभवत् न च भविष्यति तादृशो महाक्लेशस्तदानीम् उपस्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 আ জগদাৰম্ভাদ্ এতৎকালপৰ্য্যনন্তং যাদৃশঃ কদাপি নাভৱৎ ন চ ভৱিষ্যতি তাদৃশো মহাক্লেশস্তদানীম্ উপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 আ জগদারম্ভাদ্ এতৎকালপর্য্যনন্তং যাদৃশঃ কদাপি নাভৱৎ ন চ ভৱিষ্যতি তাদৃশো মহাক্লেশস্তদানীম্ উপস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အာ ဇဂဒါရမ္ဘာဒ် ဧတတ္ကာလပရျျနန္တံ ယာဒၖၑး ကဒါပိ နာဘဝတ် န စ ဘဝိၐျတိ တာဒၖၑော မဟာက္လေၑသ္တဒါနီမ် ဥပသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 A jagadArambhAd EtatkAlaparyyanantaM yAdRzaH kadApi nAbhavat na ca bhaviSyati tAdRzO mahAklEzastadAnIm upasthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:21
20 अन्तरसन्दर्भाः  

ato yaSmAkaM palAyanaM zItakAle vizrAmavAre vA yanna bhavet, tadarthaM prArthayadhvam|


aparaM tasya klezasamayasyAvyavahitaparatra sUryyasya tejo lopsyate, candramA jyosnAM na kariSyati, nabhaso nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|


kintu yUyam AtmArthe sAvadhAnAstiSThata, yato lokA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhe prahariSyanti; yUyaM madarthe dezAdhipAn bhUpAMzca prati sAkSyadAnAya teSAM sammukhe upasthApayiSyadhve|


vastutastu te khaGgadhAraparivvaGgaM lapsyante baddhAH santaH sarvvadezeSu nAyiSyante ca kiJcAnyadezIyAnAM samayopasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyate|


aparaM bhinnajAtIyalokAnAM paritrANArthaM teSAM madhye susaMvAdaghoSaNAd asmAn pratiSedhanti cetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teSAm antakArI krodhastAn upakramate|


tadanantaraM taDito ravAH stanitAni cAbhavan, yasmin kAle ca pRthivyAM manuSyAH sRSTAstam Arabhya yAdRGmahAbhUmikampaH kadApi nAbhavat tAdRg bhUkampo 'bhavat|


tato mayoktaM he maheccha bhavAneva tat jAnAti| tena kathitaM, ime mahAklezamadhyAd Agatya meेSazAvakasya rudhireNa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्