Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदानीं गर्भिणीस्तन्यपाययित्रीणां दुर्गति र्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদানীং গৰ্ভিণীস্তন্যপাযযিত্ৰীণাং দুৰ্গতি ৰ্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদানীং গর্ভিণীস্তন্যপাযযিত্রীণাং দুর্গতি র্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါနီံ ဂရ္ဘိဏီသ္တနျပါယယိတြီဏာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadAnIM garbhiNIstanyapAyayitrINAM durgati rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:19
12 अन्तरसन्दर्भाः  

taM papracchuzca, ime yad vadanti, tat kiM tvaM zRNoSi? tato yIzustAn avocat, satyam; stanyapAyizizUnAJca bAlakAnAJca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?


yazca kSetre tiSThati, sopi vastramAnetuM parAvRtya na yAyAt|


ato yaSmAkaM palAyanaM zItakAle vizrAmavAre vA yanna bhavet, tadarthaM prArthayadhvam|


kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata etAllokAn prati kopo deze ca viSamadurgati rghaTiSyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्