Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:13 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 kintu yaH kazcit zeSaM yAvad dhairyyamAzrayate, saeva paritrAyiSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यः कश्चित् शेषं यावद् धैर्य्यमाश्रयते, सएव परित्रायिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যঃ কশ্চিৎ শেষং যাৱদ্ ধৈৰ্য্যমাশ্ৰযতে, সএৱ পৰিত্ৰাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যঃ কশ্চিৎ শেষং যাৱদ্ ধৈর্য্যমাশ্রযতে, সএৱ পরিত্রাযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယး ကၑ္စိတ် ၑေၐံ ယာဝဒ် ဓဲရျျမာၑြယတေ, သဧဝ ပရိတြာယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:13
12 अन्तरसन्दर्भाः  

mannamahetoH sarvve janA yuSmAn RृtIyiSyante, kintu yaH zeSaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyate|


duSkarmmaNAM bAhulyAJca bahUnAM prema zItalaM bhaviSyati|


yUyaJca saMgrAmasya raNasya cADambaraM zroSyatha, avadhadvvaM tena caJcalA mA bhavata, etAnyavazyaM ghaTiSyante, kintu tadA yugAnto nahi|


mama nAmahetoH sarvveSAM savidhe yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zeSaparyyantaM dhairyyam AlambiSyate saeva paritrAsyate|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


vastutastu ye janA dhairyyaM dhRtvA satkarmma kurvvanto mahimA satkAro'maratvaJcaitAni mRgayante tebhyo'nantAyu rdAsyati|


aparam asmAkaM prabho ryIzukhrISTasya divase yUyaM yannirddoSA bhaveta tadarthaM saeva yAvadantaM yuSmAn susthirAn kariSyati|


kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmaheे|


yato vayaM khrISTasyAMzino jAtAH kintu prathamavizvAsasya dRDhatvam asmAbhiH zeSaM yAvad amoghaM dhArayitavyaM|


vayaM tu yadi vizvAsasyotsAhaM zlAghanaJca zeSaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्