Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tathA bahavo mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तथा बहवो मृषाभविष्यद्वादिन उपस्थाय बहून् भ्रमयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তথা বহৱো মৃষাভৱিষ্যদ্ৱাদিন উপস্থায বহূন্ ভ্ৰমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তথা বহৱো মৃষাভৱিষ্যদ্ৱাদিন উপস্থায বহূন্ ভ্রমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တထာ ဗဟဝေါ မၖၐာဘဝိၐျဒွါဒိန ဥပသ္ထာယ ဗဟူန် ဘြမယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:11
13 अन्तरसन्दर्भाः  

duSkarmmaNAM bAhulyAJca bahUnAM prema zItalaM bhaviSyati|


yato bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiSyante|


bahavo mama nAma gRhlanta AgamiSyanti, khrISTo'hameveti vAcaM vadanto bahUn bhramayiSyanti|


aparaJca ye janA meSavezena yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA etAdRzebhyo bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn paricetuM zaknutha|


yatoneke mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manonItalokAnAmapi mithyAmatiM janayiSyanti|


yuSmAkameva madhyAdapi lokA utthAya ziSyagaNam apahantuM viparItam upadekSyantItyahaM jAnAmi|


pavitra AtmA spaSTam idaM vAkyaM vadati caramakAle katipayalokA vahninAGkitatvAt


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhye'pi mithyAzikSakA upasthAsyanti, te sveSAM kretAraM prabhum anaGgIkRtya satvaraM vinAzaM sveSu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AneSyanti|


he bAlakAH, zeSakAlo'yaM, aparaM khrISTAriNopasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zeSakAlo'stIti vayaM jAnImaH|


ye janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|


he priyatamAH, yUyaM sarvveSvAtmasu na vizvasita kintu te IzvarAt jAtA na vetyAtmanaH parIkSadhvaM yato bahavo mRSAbhaviSyadvAdino jaganmadhyam AgatavantaH|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kecijjanA asmAn upasRptavantaH, te 'dhArmmikalokA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyo 'dhipati ryo 'smAkaM prabhu ryIzukhrISTastaM nAGgIkurvvanti|


tataH sa pazu rdhRto yazca mithyAbhaviSyadvaktA tasyAntike citrakarmmANi kurvvan taireva pazvaGkadhAriNastatpratimApUjakAMzca bhramitavAn so 'pi tena sArddhaM dhRtaH| tau ca vahnigandhakajvalitahrade jIvantau nikSiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्