Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:27 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalokAnAM kIkazaiH sarvvaprakAramalena ca paripUrNam;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং শুক্লীকৃতশ্মশানস্ৱৰূপা ভৱথ, যথা শ্মশানভৱনস্য বহিশ্চাৰু, কিন্ত্ৱভ্যন্তৰং মৃতলোকানাং কীকশৈঃ সৰ্ৱ্ৱপ্ৰকাৰমলেন চ পৰিপূৰ্ণম্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং শুক্লীকৃতশ্মশানস্ৱরূপা ভৱথ, যথা শ্মশানভৱনস্য বহিশ্চারু, কিন্ত্ৱভ্যন্তরং মৃতলোকানাং কীকশৈঃ সর্ৱ্ৱপ্রকারমলেন চ পরিপূর্ণম্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ၑုက္လီကၖတၑ္မၑာနသွရူပါ ဘဝထ, ယထာ ၑ္မၑာနဘဝနသျ ဗဟိၑ္စာရု, ကိန္တွဘျန္တရံ မၖတလောကာနာံ ကီကၑဲး သရွွပြကာရမလေန စ ပရိပူရ္ဏမ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM zuklIkRtazmazAnasvarUpA bhavatha, yathA zmazAnabhavanasya bahizcAru, kintvabhyantaraM mRtalOkAnAM kIkazaiH sarvvaprakAramalEna ca paripUrNam;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:27
7 अन्तरसन्दर्भाः  

tathaiva yUyamapi lokAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNeSu kevalakApaTyAdharmmAbhyAM paripUrNAH|


vata kapaTino'dhyApakAH phirUzinazca lokAyat zmazAnam anupalabhya tadupari gacchanti yUyam tAdRgaprakAzitazmazAnavAd bhavatha|


tadA paulastamavadat, he bahiSpariSkRta, IzvarastvAM praharttum udyatosti, yato vyavasthAnusAreNa vicArayitum upavizya vyavasthAM laGghitvA mAM praharttum AjJApayasi|


ye zArIrikaviSaye sudRzyA bhavitumicchanti te yat khrISTasya kruzasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakchede yuSmAn pravarttayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्