Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:26 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 he andhAH phirUzilokA Adau pAnapAtrANAM bhojanapAtrANAJcAbhyantaraM pariSkuruta, tena teSAM bahirapi pariSkAriSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে অন্ধাঃ ফিৰূশিলোকা আদৌ পানপাত্ৰাণাং ভোজনপাত্ৰাণাঞ্চাভ্যন্তৰং পৰিষ্কুৰুত, তেন তেষাং বহিৰপি পৰিষ্কাৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে অন্ধাঃ ফিরূশিলোকা আদৌ পানপাত্রাণাং ভোজনপাত্রাণাঞ্চাভ্যন্তরং পরিষ্কুরুত, তেন তেষাং বহিরপি পরিষ্কারিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ အန္ဓား ဖိရူၑိလောကာ အာဒေါ် ပါနပါတြာဏာံ ဘောဇနပါတြာဏာဉ္စာဘျန္တရံ ပရိၐ္ကုရုတ, တေန တေၐာံ ဗဟိရပိ ပရိၐ္ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:26
12 अन्तरसन्दर्भाः  

pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalena pAdapaH paricIyate|


sA kumArI svIyamAtuH zikSAM labdhA babhASe, majjayituryohana uttamAGgaM bhAjane samAnIya mahyaM vizrANaya|


ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|


tadA prabhustaM provAca yUyaM phirUzilokAH pAnapAtrANAM bhojanapAtrANAJca bahiH pariSkurutha kintu yuSmAkamanta rdaurAtmyai rduSkriyAbhizca paripUrNaM tiSThati|


tadvat sAdhuloko'ntaHkaraNarUpAt subhANDAgArAd uttamAni dravyANi bahiH karoti, duSTo lokazcAntaHkaraNarUpAt kubhANDAgArAt kutsitAni dravyANi nirgamayati yato'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|


ataeva he priyatamAH, etAdRzIH pratijJAH prAptairasmAbhiH zarIrAtmanoH sarvvamAlinyam apamRjyezvarasya bhaktyA pavitrAcAraH sAdhyatAM|


ato hetorasmAbhiH saralAntaHkaraNai rdRDhavizvAsaiH pApabodhAt prakSAlitamanobhi rnirmmalajale snAtazarIraizcezvaram upAgatya pratyAzAyAH pratijJA nizcalA dhArayitavyA|


Izvarasya samIpavarttino bhavata tena sa yuSmAkaM samIpavarttI bhaviSyati| he pApinaH, yUyaM svakarAn pariSkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्