Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM podinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; ime yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং পোদিনাযাঃ সিতচ্ছত্ৰাযা জীৰকস্য চ দশমাংশান্ দত্থ, কিন্তু ৱ্যৱস্থাযা গুৰুতৰান্ ন্যাযদযাৱিশ্ৱাসান্ পৰিত্যজথ; ইমে যুষ্মাভিৰাচৰণীযা অমী চ ন লংঘনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং পোদিনাযাঃ সিতচ্ছত্রাযা জীরকস্য চ দশমাংশান্ দত্থ, কিন্তু ৱ্যৱস্থাযা গুরুতরান্ ন্যাযদযাৱিশ্ৱাসান্ পরিত্যজথ; ইমে যুষ্মাভিরাচরণীযা অমী চ ন লংঘনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ပေါဒိနာယား သိတစ္ဆတြာယာ ဇီရကသျ စ ဒၑမာံၑာန် ဒတ္ထ, ကိန္တု ဝျဝသ္ထာယာ ဂုရုတရာန် နျာယဒယာဝိၑွာသာန် ပရိတျဇထ; ဣမေ ယုၐ္မာဘိရာစရဏီယာ အမီ စ န လံဃနီယား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:23
16 अन्तरसन्दर्भाः  

kintu dayAyAM me yathA prIti rna tathA yajJakarmmaNi| etadvacanasyArthaM yadi yuyam ajJAsiSTa tarhi nirdoSAn doSiNo nAkArSTa|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


ato yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM me yathA prIti rna tathA yajJakarmmaNi|yato'haM dhArmmikAn AhvAtuM nAgato'smi kintu manaH parivarttayituM pApina AhvAtum Agato'smi|


kintu hanta phirUzigaNA yUyaM nyAyam Izvare prema ca parityajya podinAyA arudAdInAM sarvveSAM zAkAnAJca dazamAMzAn dattha kintu prathamaM pAlayitvA zeSasyAlaGghanaM yuSmAkam ucitamAsIt|


saptasu dineSu dinadvayamupavasAmi sarvvasampatte rdazamAMzaM dadAmi ca, etatkathAM kathayan prArthayAmAsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्