Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:15 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 kaJcana prApya svato dviguNanarakabhAjanaM taM kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কঞ্চন প্ৰাপ্য স্ৱতো দ্ৱিগুণনৰকভাজনং তং কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কঞ্চন প্রাপ্য স্ৱতো দ্ৱিগুণনরকভাজনং তং কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကဉ္စန ပြာပျ သွတော ဒွိဂုဏနရကဘာဇနံ တံ ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:15
17 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam Agacchto vilokya sa tAn abhidadhau, re re bhujagavaMzA AgAmInaH kopAt palAyituM yuSmAn kazcetitavAn?


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|


tasmAt tava dakSiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikSipa, yasmAt tava sarvvavapuSo narake nikSepAt tavaikAGgasya nAzo varaM|


yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|


he narakin dharmmadveSin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyase?


sabhAyA bhaGge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAzca barNabbApaulayoH pazcAd Agacchan, tena tau taiH saha nAnAkathAH kathayitvezvarAnugrahAzraye sthAtuM tAn prAvarttayatAM|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mRta iti vijJAya nagarasya bahistam AkRSya nItavantaH|


kintu vizvAsahInA yihUdIyA anyadezIyalokAn kupravRttiM grAhayitvA bhrAtRgaNaM prati teSAM vairaM janitavantaH|


kintu birayAnagare paulenezvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jJAtvA tatsthAnamapyAgatya lokAnAM kupravRttim ajanayan|


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradezanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAzca ye vayam


etasyAM kathAyAM sarvve lokAH santuSTAH santaH sveSAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn


te yuSmatkRte sparddhante kintu sA sparddhA kutsitA yato yUyaM tAnadhi yat sparddhadhvaM tadarthaM te yuSmAn pRthak karttum icchanti|


ye zArIrikaviSaye sudRzyA bhavitumicchanti te yat khrISTasya kruzasya kAraNAdupadravasya bhAgino na bhavanti kevalaM tadarthaM tvakchede yuSmAn pravarttayanti|


teSAM madhye sarvve vayamapi pUrvvaM zarIrasya manaskAmanAyAJcehAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvve'nya iva ca svabhAvataH krodhabhajanAnyabhavAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्