Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 yato yaH svamunnamati, sa nataH kariSyate; kintu yaH kazcit svamavanataM karoti, sa unnataH kariSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतो यः स्वमुन्नमति, स नतः करिष्यते; किन्तु यः कश्चित् स्वमवनतं करोति, स उन्नतः करिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতো যঃ স্ৱমুন্নমতি, স নতঃ কৰিষ্যতে; কিন্তু যঃ কশ্চিৎ স্ৱমৱনতং কৰোতি, স উন্নতঃ কৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতো যঃ স্ৱমুন্নমতি, স নতঃ করিষ্যতে; কিন্তু যঃ কশ্চিৎ স্ৱমৱনতং করোতি, স উন্নতঃ করিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတော ယး သွမုန္နမတိ, သ နတး ကရိၐျတေ; ကိန္တု ယး ကၑ္စိတ် သွမဝနတံ ကရောတိ, သ ဥန္နတး ကရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatO yaH svamunnamati, sa nataH kariSyatE; kintu yaH kazcit svamavanataM karOti, sa unnataH kariSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:12
15 अन्तरसन्दर्भाः  

yaH kazcid etasya kSudrabAlakasya samamAtmAnaM namrIkaroti, saeva svargarAjaye zreSThaH|


abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariSyanti|


yaH kazcit svamunnamayati sa namayiSyate, kintu yaH kazcit svaM namayati sa unnamayiSyate|


yuSmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasaJcAyI puNyavattvena gaNito nijagRhaM jagAma, yato yaH kazcit svamunnamayati sa nAmayiSyate kintu yaH kazcit svaM namayati sa unnamayiSyate|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||


he yuvAnaH, yUyamapi prAcInalokAnAM vazyA bhavata sarvve ca sarvveSAM vazIbhUya namratAbharaNena bhUSitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


ato yUyam Izvarasya balavatkarasyAdho namrIbhUya tiSThata tena sa ucitasamaye yuSmAn uccIkariSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्