Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 aparaM yuSmAkaM madhye yaH pumAn zreSThaH sa yuSmAn seviSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं युष्माकं मध्ये यः पुमान् श्रेष्ठः स युष्मान् सेविष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যুষ্মাকং মধ্যে যঃ পুমান্ শ্ৰেষ্ঠঃ স যুষ্মান্ সেৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যুষ্মাকং মধ্যে যঃ পুমান্ শ্রেষ্ঠঃ স যুষ্মান্ সেৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယုၐ္မာကံ မဓျေ ယး ပုမာန် ၑြေၐ္ဌး သ ယုၐ္မာန် သေဝိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yuSmAkaM madhyE yaH pumAn zrESThaH sa yuSmAn sEviSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:11
11 अन्तरसन्दर्भाः  

yUyaM nAyaketi sambhASitA mA bhavata, yato yuSmAkamekaH khrISTaeva nAyakaH|


tataH sa upavizya dvAdazaziSyAn AhUya babhASe yaH kazcit mukhyo bhavitumicchati sa sarvvebhyo gauNaH sarvveSAM sevakazca bhavatu|


sarvveSAm anAyatto'haM yad bhUrizo lokAn pratipadye tadarthaM sarvveSAM dAsatvamaGgIkRtavAn|


te kiM khrISTasya paricArakAH? ahaM tebhyo'pi tasya mahAparicArakaH; kintu nirbbodha iva bhASe, tebhyo'pyahaM bahuparizrame bahuprahAre bahuvAraM kArAyAM bahuvAraM prANanAzasaMzaye ca patitavAn|


vayaM svAn ghoSayAma iti nahi kintu khrISTaM yIzuM prabhumevAsmAMzca yIzoH kRte yuSmAkaM paricArakAn ghoSayAmaH|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa zArIrikabhAvo yuSmAn na pravizatu| yUyaM premnA parasparaM paricaryyAM kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्