Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tadA te dAseyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvato janAn dadRzuH, tAvataeva saMgRhyAnayan; tato'bhyAgatamanujai rvivAhagRham apUryyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদা তে দাসেযা ৰাজমাৰ্গং গৎৱা ভদ্ৰান্ অভদ্ৰান্ ৱা যাৱতো জনান্ দদৃশুঃ, তাৱতএৱ সংগৃহ্যানযন্; ততোঽভ্যাগতমনুজৈ ৰ্ৱিৱাহগৃহম্ অপূৰ্য্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদা তে দাসেযা রাজমার্গং গৎৱা ভদ্রান্ অভদ্রান্ ৱা যাৱতো জনান্ দদৃশুঃ, তাৱতএৱ সংগৃহ্যানযন্; ততোঽভ্যাগতমনুজৈ র্ৱিৱাহগৃহম্ অপূর্য্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါ တေ ဒါသေယာ ရာဇမာရ္ဂံ ဂတွာ ဘဒြာန် အဘဒြာန် ဝါ ယာဝတော ဇနာန် ဒဒၖၑုး, တာဝတဧဝ သံဂၖဟျာနယန်; တတော'ဘျာဂတမနုဇဲ ရွိဝါဟဂၖဟမ် အပူရျျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadA tE dAsEyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvatO janAn dadRzuH, tAvataEva saMgRhyAnayan; tatO'bhyAgatamanujai rvivAhagRham apUryyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:10
15 अन्तरसन्दर्भाः  

tasmAd yUyaM rAjamArgaM gatvA yAvato manujAn pazyata, tAvataeva vivAhIyabhojyAya nimantrayata|


tadA tAsu kretuM gatAsu vara AjagAma, tato yAH sajjitA Asan, tAstena sAkaM vivAhIyaM vezma pravivizuH|


tadA yIzustAn avocat yAvat sakhInAM saMGge kanyAyA varastiSThati, tAvat kiM te vilApaM karttuM zakluvanti? kintu yadA teSAM saMGgAd varaM nayanti, tAdRzaH samaya AgamiSyati, tadA te upavatsyanti|


tenAhaM yuSmatsamIpaM punarAgatya madIyezvareNa namayiSye, pUrvvaM kRtapApAn lokAn svIyAzucitAvezyAgamanalampaTatAcaraNAd anutApam akRtavanto dRSTvA ca tAnadhi mama zoko janiSyata iti bibhemi|


te 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaGge 'sthAsyan, kintu sarvve 'smadIyA na santyetasya prakAza Avazyaka AsIt|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mocayituM tathA| tvamevArhasi yasmAt tvaM balivat chedanaM gataH| sarvvAbhyo jAtibhASAbhyaH sarvvasmAd vaMzadezataH| Izvarasya kRte 'smAn tvaM svIyaraktena krItavAn|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadezIyAnAM sarvvabhASAvAdinAJca mahAlokAraNyaM mayA dRSTaM, tAn gaNayituM kenApi na zakyaM, te ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya meSazAvakasya cAntike tiSThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्