Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:44 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 yo jana etatpASANopari patiSyati, taM sa bhaMkSyate, kintvayaM pASANo yasyopari patiSyati, taM sa dhUlivat cUrNIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যো জন এতৎপাষাণোপৰি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপৰি পতিষ্যতি, তং স ধূলিৱৎ চূৰ্ণীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যো জন এতৎপাষাণোপরি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপরি পতিষ্যতি, তং স ধূলিৱৎ চূর্ণীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယော ဇန ဧတတ္ပာၐာဏောပရိ ပတိၐျတိ, တံ သ ဘံက္ၐျတေ, ကိန္တွယံ ပါၐာဏော ယသျောပရိ ပတိၐျတိ, တံ သ ဓူလိဝတ် စူရ္ဏီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE, kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivat cUrNIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:44
22 अन्तरसन्दर्भाः  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|


tadAnIM prAdhanayAjakAH phirUzinazca tasyemAM dRSTAntakathAM zrutvA so'smAnuddizya kathitavAn, iti vijJAya taM dharttuM ceSTitavantaH;


manujasutamadhi yAdRzaM likhitamAste, tadanurUpA tadgati rbhaviSyati; kintu yena puMsA sa parakareSu samarpayiSyate, hA hA cet sa nAjaniSyata, tadA tasya kSemamabhaviSyat|


tadA sarvvAH prajAH pratyavocan, tasya zoNitapAtAparAdho'smAkam asmatsantAnAnAJcopari bhavatu|


tataH paraM zimiyon tebhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyelo vaMzamadhye bahUnAM pAtanAyotthApanAya ca tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


aparaM tatpASANopari yaH patiSyati sa bhaMkSyate kintu yasyopari sa pASANaH patiSyati sa tena dhUlivac cUrNIbhaviSyati|


tadA yIzuH pratyavadad IzvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


likhitaM yAdRzam Aste, pazya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAraJca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa jano na trapiSyate|


aparaM bhinnajAtIyalokAnAM paritrANArthaM teSAM madhye susaMvAdaghoSaNAd asmAn pratiSedhanti cetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teSAm antakArI krodhastAn upakramate|


te cAvizvAsAd vAkyena skhalanti skhalane ca niyuktAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्