Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 tathA vizvasya prArthya yuSmAbhi ryad yAciSyate, tadeva prApsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তথা ৱিশ্ৱস্য প্ৰাৰ্থ্য যুষ্মাভি ৰ্যদ্ যাচিষ্যতে, তদেৱ প্ৰাপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তথা ৱিশ্ৱস্য প্রার্থ্য যুষ্মাভি র্যদ্ যাচিষ্যতে, তদেৱ প্রাপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တထာ ဝိၑွသျ ပြာရ္ထျ ယုၐ္မာဘိ ရျဒ် ယာစိၐျတေ, တဒေဝ ပြာပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tathA vizvasya prArthya yuSmAbhi ryad yAciSyatE, tadEva prApsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:22
11 अन्तरसन्दर्भाः  

punarahaM yuSmAn vadAmi, medinyAM yuSmAkaM yadi dvAvekavAkyIbhUya kiJcit prArthayete, tarhi mama svargasthapitrA tat tayoH kRte sampannaM bhaviSyati|


tasmAd yUyam abhadrAH santo'pi yadi nijabAlakebhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakebhyaH kimuttamAni vastUni na dAsyati?


yAcadhvaM tato yuSmabhyaM dAyiSyate; mRgayadhvaM tata uddezaM lapsyadhve; dvAram Ahata, tato yuSmatkRte muktaM bhaviSyati|


ato hetorahaM yuSmAn vacmi, prArthanAkAle yadyadAkAMkSiSyadhve tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|


yathA putreNa pitu rmahimA prakAzate tadarthaM mama nAma procya yat prArthayiSyadhve tat saphalaM kariSyAmi|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAJchitvA yAciSyadhve yuSmAkaM tadeva saphalaM bhaviSyati|


pUrvve mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnando janiSyate|


yUyaM parasparam aparAdhAn aGgIkurudhvam ArogyaprAptyarthaJcaikajano 'nyasya kRte prArthanAM karotu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्