Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tatra lokoH kathayAmAsuH, eSa gAlIlpradezIya-nAsaratIya-bhaviSyadvAdI yIzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তত্ৰ লোকোঃ কথযামাসুঃ, এষ গালীল্প্ৰদেশীয-নাসৰতীয-ভৱিষ্যদ্ৱাদী যীশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তত্র লোকোঃ কথযামাসুঃ, এষ গালীল্প্রদেশীয-নাসরতীয-ভৱিষ্যদ্ৱাদী যীশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတြ လောကေား ကထယာမာသုး, ဧၐ ဂါလီလ္ပြဒေၑီယ-နာသရတီယ-ဘဝိၐျဒွါဒီ ယီၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatra lOkOH kathayAmAsuH, ESa gAlIlpradEzIya-nAsaratIya-bhaviSyadvAdI yIzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:11
20 अन्तरसन्दर्भाः  

tena taM nAsaratIyaM kathayiSyanti, yadetadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|


itthaM tasmin yirUzAlamaM praviSTe ko'yamiti kathanAt kRtsnaM nagaraM caJcalamabhavat|


manuSyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviSyadvAdIti jJAyate|


kintu lokebhyo bibhyuH, yato lokaiH sa bhaviSyadvAdItyajJAyi|


anye'kathayan ayam eliyaH, kepi kathitavanta eSa bhaviSyadvAdI yadvA bhaviSyadvAdinAM sadRza ekoyam|


tatrApyadya zvaH parazvazca mayA gamanAgamane karttavye, yato heto ryirUzAlamo bahiH kutrApi kopi bhaviSyadvAdI na ghAniSyate|


sa papraccha kA ghaTanAH? tadA tau vaktumArebhAte yIzunAmA yo nAsaratIyo bhaviSyadvAdI Izvarasya mAnuSANAJca sAkSAt vAkye karmmaNi ca zaktimAnAsIt


tasmAt sarvve lokAH zazaGkire; eko mahAbhaviSyadvAdI madhye'smAkam samudait, Izvarazca svalokAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavet tarhi enaM spRzati yA strI sA kA kIdRzI ceti jJAtuM zaknuyAt yataH sA duSTA|


tadA te'pRcchan tarhi ko bhavAn? kiM eliyaH? sovadat na; tataste'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sovadat nAhaM saH|


tadA te'pRcchan yadi nAbhiSiktosi eliyosi na sa bhaviSyadvAdyapi nAsi ca, tarhi lokAn majjayasi kutaH?


tadA sA mahilA gaditavati he maheccha bhavAn eko bhaviSyadvAdIti buddhaM mayA|


aparaM yIzoretAdRzIm AzcaryyakriyAM dRSTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviSyati sa evAyam avazyaM bhaviSyadvakttA|


etAM vANIM zrutvA bahavo lokA avadan ayameva nizcitaM sa bhaviSyadvAdI|


itthaM teSAM parasparaM bhinnavAkyatvam abhavat| pazcAt te punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yo janastava cakSuSI prasanne kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|


prabhuH paramezvaro yuSmAkaM bhrAtRgaNasya madhye mAdRzam ekaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSa mUsAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्