Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 punazca sa dvitIyatRtIyayoH praharayo rbahi rgatvA tathaiva kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্ৰহৰযো ৰ্বহি ৰ্গৎৱা তথৈৱ কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্রহরযো র্বহি র্গৎৱা তথৈৱ কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပုနၑ္စ သ ဒွိတီယတၖတီယယေား ပြဟရယော ရ္ဗဟိ ရ္ဂတွာ တထဲဝ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:5
15 अन्तरसन्दर्भाः  

yUyamapi mama drAkSAkSetraM yAta, yuSmabhyamahaM yogyabhRtiM dAsyAmi, tataste vavrajuH|


tato daNDadvayAvaziSTAyAM velAyAM bahi rgatvAparAn katipayajanAn niSkarmmakAn vilokya pRSTavAn, yUyaM kimartham atra sarvvaM dinaM niSkarmmANastiSThatha?


tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadeze tamiraM babhUva,


tataH sovAdit etya pazyataM| tato divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saGge'sthAtAM|


yIzuH pratyavadat, ekasmin dine kiM dvAdazaghaTikA na bhavanti? kopi divA gacchan na skhalati yataH sa etajjagato dIptiM prApnoti|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavelAyAM jAtAyAM sa mArge zramApannastasya praheH pArzve upAvizat|


ekadA tRtIyapraharavelAyAM sa dRSTavAn Izvarasyaiko dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, he karNIliya|


parasmin dine te yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitaro dvitIyapraharavelAyAM prArthayituM gRhapRSTham Arohat|


tRtIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gacchataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्