Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yUyamapi mama drAkSAkSetraM yAta, yuSmabhyamahaM yogyabhRtiM dAsyAmi, tataste vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, ယုၐ္မဘျမဟံ ယောဂျဘၖတိံ ဒါသျာမိ, တတသ္တေ ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:4
12 अन्तरसन्दर्भाः  

anantaraM praharaikavelAyAM gatvA haTTe katipayAn niSkarmmakAn vilokya tAnavadat,


punazca sa dvitIyatRtIyayoH praharayo rbahi rgatvA tathaiva kRtavAn|


anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAne samupaviSTaM mathinAmAnam ekaM manujaM vilokya taM babhASe, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|


yUyaJcaivaMvidhA lokA Asta kintu prabho ryIzo rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


aparaJca he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthaJcAcaraNaM kurudhvaM yuSmAkamapyeko'dhipatiH svarge vidyata iti jAnIta|


vAkyametad vizvasanIyam ato hetorIzvare ye vizvasitavantaste yathA satkarmmANyanutiSTheyustathA tAn dRDham AjJApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni ca bhavanti|


ataeva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santo yIzukhrISTasya prakAzasamaye yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्