Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSetraM prerayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 পশ্চাৎ তৈঃ সাকং দিনৈকভৃতিং মুদ্ৰাচতুৰ্থাংশং নিৰূপ্য তান্ দ্ৰাক্ষাক্ষেত্ৰং প্ৰেৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 পশ্চাৎ তৈঃ সাকং দিনৈকভৃতিং মুদ্রাচতুর্থাংশং নিরূপ্য তান্ দ্রাক্ষাক্ষেত্রং প্রেরযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပၑ္စာတ် တဲး သာကံ ဒိနဲကဘၖတိံ မုဒြာစတုရ္ထာံၑံ နိရူပျ တာန် ဒြာက္ၐာက္ၐေတြံ ပြေရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:2
24 अन्तरसन्दर्भाः  

kintu tasmin dAse bahi ryAte, tasya zataM mudrAcaturthAMzAn yo dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIDya gaditavAn, mama yat prApyaM tat parizodhaya|


svargarAjyam etAdRzA kenacid gRhasyena samaM, yo'tiprabhAte nijadrAkSAkSetre kRSakAn niyoktuM gatavAn|


tataH sa teSAmekaM pratyuvAca, he vatsa, mayA tvAM prati kopyanyAyo na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzo nAGgIkRtaH?


anantaraM praharaikavelAyAM gatvA haTTe katipayAn niSkarmmakAn vilokya tAnavadat,


tena ye daNDadvayAvasthite samAyAtAsteSAm ekaiko jano mudrAcaturthAMzaM prApnot|


tatkaradAnasya mudrAM mAM darzayata| tadAnIM taistasya samIpaM mudrAcaturthabhAga AnIte


kintu sa teSAM kapaTaM jJAtvA jagAda, kuto mAM parIkSadhve? ekaM mudrApAdaM samAnIya mAM darzayata|


yato hetoH sa paramezvarasya gocare mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


parasmin divase nijagamanakAle dvau mudrApAdau tadgRhasvAmine dattvAvadat janamenaM sevasva tatra yo'dhiko vyayo bhaviSyati tamahaM punarAgamanakAle parizotsyAmi|


iha likhitA mUrtiriyaM nAma ca kasya? te'vadan kaisarasya|


yAni ca dharmmazAstrANi khrISTe yIzau vizvAsena paritrANaprAptaye tvAM jJAninaM karttuM zaknuvanti tAni tvaM zaizavakAlAd avagato'si|


anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnAJca seTakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्