Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 tadAnIM herod rAjA tAn jyotirvvido gopanam AhUya sA tArakA kadA dRSTAbhavat , tad vinizcayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদানীং হেৰোদ্ ৰাজা তান্ জ্যোতিৰ্ৱ্ৱিদো গোপনম্ আহূয সা তাৰকা কদা দৃষ্টাভৱৎ , তদ্ ৱিনিশ্চযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদানীং হেরোদ্ রাজা তান্ জ্যোতির্ৱ্ৱিদো গোপনম্ আহূয সা তারকা কদা দৃষ্টাভৱৎ , তদ্ ৱিনিশ্চযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒါနီံ ဟေရောဒ် ရာဇာ တာန် ဇျောတိရွွိဒေါ ဂေါပနမ် အာဟူယ သာ တာရကာ ကဒါ ဒၖၐ္ဋာဘဝတ် , တဒ် ဝိနိၑ္စယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakA kadA dRSTAbhavat , tad vinizcayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:7
16 अन्तरसन्दर्भाः  

anantaraM herod saMjJake rAjJi rAjyaM zAsati yihUdIyadezasya baitlehami nagare yIzau jAtavati ca, katipayA jyotirvvudaH pUrvvasyA dizo yirUzAlamnagaraM sametya kathayamAsuH,


anantaraM herod jyotirvidbhirAtmAnaM pravaJcitaM vijJAya bhRzaM cukopa; aparaM jyotirvvidbhyastena vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye cAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa|


aparaM tAn baitlehamaM prahItya gaditavAn, yUyaM yAta, yatnAt taM zizum anviSya taduddeze prApte mahyaM vArttAM dAsyatha, tato mayApi gatvA sa praNaMsyate|


tadA phIlikSa etAM kathAM zrutvA tanmatasya vizeSavRttAntaM vijJAtuM vicAraM sthagitaM kRtvA kathitavAn luSiye sahasrasenApatau samAyAte sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|


kiJca sa nAgastAM yoSitaM srotasA plAvayituM svamukhAt nadIvat toyAni tasyAH pazcAt prAkSipat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्