Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 atastau puna rna dvau tayorekAGgatvaM jAtaM, IzvareNa yacca samayujyata, manujo na tad bhindyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতস্তৌ পুন ৰ্ন দ্ৱৌ তযোৰেকাঙ্গৎৱং জাতং, ঈশ্ৱৰেণ যচ্চ সমযুজ্যত, মনুজো ন তদ্ ভিন্দ্যাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতস্তৌ পুন র্ন দ্ৱৌ তযোরেকাঙ্গৎৱং জাতং, ঈশ্ৱরেণ যচ্চ সমযুজ্যত, মনুজো ন তদ্ ভিন্দ্যাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတသ္တော် ပုန ရ္န ဒွေါ် တယောရေကာင်္ဂတွံ ဇာတံ, ဤၑွရေဏ ယစ္စ သမယုဇျတ, မနုဇော န တဒ် ဘိန္ဒျာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 atastau puna rna dvau tayOrEkAggatvaM jAtaM, IzvarENa yacca samayujyata, manujO na tad bhindyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:6
10 अन्तरसन्दर्भाः  

mAnuSaH svapitarau parityajya svapatnyAm AsakSyate, tau dvau janAvekAGgau bhaviSyataH, kimetad yuSmAbhi rna paThitam?


tadAnIM te taM pratyavadan, tathAtve tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilekha?


ataH kAraNAd Izvaro yadayojayat kopi narastanna viyejayet|


yAvatkAlaM pati rjIvati tAvatkAlam UDhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyate tarhi sA nArI patyu rvyavasthAto mucyate|


tasmAt svatanuvat svayoSiti premakaraNaM puruSasyocitaM, yena svayoSiti prema kriyate tenAtmaprema kriyate|


vivAhaH sarvveSAM samIpe sammAnitavyastadIyazayyA ca zuciH kintu vezyAgAminaH pAradArikAzcezvareNa daNDayiSyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्