Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 kintu yo jano mayi kRtavizvAsAnAmeteSAM kSudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM zreyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু যো জনো মযি কৃতৱিশ্ৱাসানামেতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিধ্নিং জনযতি, কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজলে মজ্জনং শ্ৰেযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু যো জনো মযি কৃতৱিশ্ৱাসানামেতেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিধ্নিং জনযতি, কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজলে মজ্জনং শ্রেযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ယော ဇနော မယိ ကၖတဝိၑွာသာနာမေတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဓ္နိံ ဇနယတိ, ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလေ မဇ္ဇနံ ၑြေယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu yO janO mayi kRtavizvAsAnAmEtESAM kSudraprANinAm EkasyApi vidhniM janayati, kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM zrEyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:6
16 अन्तरसन्दर्भाः  

tathApi yathAsmAbhisteSAmantarAyo na janyate, tatkRte jaladhestIraM gatvA vaDizaM kSipa, tenAdau yo mIna utthAsyati, taM ghRtvA tanmukhe mocite tolakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRte tebhyo dehi|


tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,


tadvad eteSAM kSudraprAeिnAm ekopi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|


yaH kazcid etAdRzaM kSudrabAlakamekaM mama nAmni gRhlAti, sa mAmeva gRhlAti|


kintu yadi kazcin mayi vizvAsinAmeSAM kSudraprANinAm ekasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|


sa pRSTavAn, he prabho bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tADayasi sa evAhaM; kaNTakasya mukhe padAghAtakaraNaM tava kaSTam|


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA cAJcalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्