Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yaH kazcid etAdRzaM kSudrabAlakamekaM mama nAmni gRhlAti, sa mAmeva gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যঃ কশ্চিদ্ এতাদৃশং ক্ষুদ্ৰবালকমেকং মম নাম্নি গৃহ্লাতি, স মামেৱ গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যঃ কশ্চিদ্ এতাদৃশং ক্ষুদ্রবালকমেকং মম নাম্নি গৃহ্লাতি, স মামেৱ গৃহ্লাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယး ကၑ္စိဒ် ဧတာဒၖၑံ က္ၐုဒြဗာလကမေကံ မမ နာမ္နိ ဂၖဟ္လာတိ, သ မာမေဝ ဂၖဟ္လာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yaH kazcid EtAdRzaM kSudrabAlakamEkaM mama nAmni gRhlAti, sa mAmEva gRhlAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:5
12 अन्तरसन्दर्भाः  

yaH kazcid etasya kSudrabAlakasya samamAtmAnaM namrIkaroti, saeva svargarAjaye zreSThaH|


kintu yo jano mayi kRtavizvAsAnAmeteSAM kSudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM zreyaH|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaiteSAM bhrAtRNAM madhye kaJcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhireSAM kaJcana kSodiSThaM prati yannAkAri, tanmAM pratyeva nAkAri|


yasmAd yena yAcyate, tena labhyate; yena mRgyate tenoddezaH prApyate; yena ca dvAram Ahanyate, tatkRte dvAraM mocyate|


yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karoti sa mamAtithyaM karoti; yaH kazcinmamAtithyaM karoti sa kevalam mamAtithyaM karoti tanna matprerakasyApyAtithyaM karoti|


yaH kazcid yuSmAn khrISTaziSyAn jJAtvA mannAmnA kaMsaikena pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalena vaJcito na bhaviSyati|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuSmAkaM madhyeyaH svaM sarvvasmAt kSudraM jAnIte sa eva zreSTho bhaviSyati|


ahaM yuSmAnatIva yathArthaM vadAmi, mayA preritaM janaM yo gRhlAti sa mAmeva gRhlAti yazca mAM gRhlAti sa matprerakaM gRhlAti|


tadAnIM mama parIkSakaM zArIraklezaM dRSTvA yUyaM mAm avajJAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्