Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:24 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 Arabdhe tasmin gaNane sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm eko'ghamarNastatsamakSamAnAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 আৰব্ধে তস্মিন্ গণনে সাৰ্দ্ধসহস্ৰমুদ্ৰাপূৰিতানাং দশসহস্ৰপুটকানাম্ একোঽঘমৰ্ণস্তৎসমক্ষমানাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 আরব্ধে তস্মিন্ গণনে সার্দ্ধসহস্রমুদ্রাপূরিতানাং দশসহস্রপুটকানাম্ একোঽঘমর্ণস্তৎসমক্ষমানাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အာရဗ္ဓေ တသ္မိန် ဂဏနေ သာရ္ဒ္ဓသဟသြမုဒြာပူရိတာနာံ ဒၑသဟသြပုဋကာနာမ် ဧကော'ဃမရ္ဏသ္တတ္သမက္ၐမာနာယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:24
17 अन्तरसन्दर्भाः  

aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjeva svargarAjayaM|


tasya parizodhanAya dravyAbhAvAt parizodhanArthaM sa tadIyabhAryyAputrAdisarvvasvaJca vikrIyatAmiti tatprabhurAdideza|


ekasmin mudrANAM paJca poTalikAH anyasmiMzca dve poTalike aparasmiMzca poTalikaikAm itthaM pratijanaM samarpya svayaM pravAsaM gatavAn|


anantaraM yo dAsaH paJca poTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|


tadAnIM yaH paJca poTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; he prabho, bhavatA mayi paJca poTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|


tato yena dve poTalike labdhe sopyAgatya jagAda, he prabho, bhavatA mayi dve poTalike samarpite, pazyatu te mayA dviguNIkRte|


anantaraM ya ekAM poTalikAM labdhavAn, sa etya kathitavAn, he prabho, tvAM kaThinanaraM jJAtavAn, tvayA yatra noptaM, tatraiva kRtyate, yatra ca na kIrNaM, tatraiva saMgRhyate|


aparaJca zIlohanAmna uccagRhasya patanAd ye'STAdazajanA mRtAste yirUzAlami nivAsisarvvalokebhyo'dhikAparAdhinaH kiM yUyamityaM bodhadhve?


pazcAt sa svaprabhorekaikam adhamarNam AhUya prathamaM papraccha, tvatto me prabhuNA kati prApyam?


pazcAdanyamekaM papraccha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekazatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्