Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 punarahaM yuSmAn vadAmi, medinyAM yuSmAkaM yadi dvAvekavAkyIbhUya kiJcit prArthayete, tarhi mama svargasthapitrA tat tayoH kRte sampannaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 পুনৰহং যুষ্মান্ ৱদামি, মেদিন্যাং যুষ্মাকং যদি দ্ৱাৱেকৱাক্যীভূয কিঞ্চিৎ প্ৰাৰ্থযেতে, তৰ্হি মম স্ৱৰ্গস্থপিত্ৰা তৎ তযোঃ কৃতে সম্পন্নং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 পুনরহং যুষ্মান্ ৱদামি, মেদিন্যাং যুষ্মাকং যদি দ্ৱাৱেকৱাক্যীভূয কিঞ্চিৎ প্রার্থযেতে, তর্হি মম স্ৱর্গস্থপিত্রা তৎ তযোঃ কৃতে সম্পন্নং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပုနရဟံ ယုၐ္မာန် ဝဒါမိ, မေဒိနျာံ ယုၐ္မာကံ ယဒိ ဒွါဝေကဝါကျီဘူယ ကိဉ္စိတ် ပြာရ္ထယေတေ, တရှိ မမ သွရ္ဂသ္ထပိတြာ တတ် တယေား ကၖတေ သမ္ပန္နံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadi dvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mama svargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:19
20 अन्तरसन्दर्भाः  

tathA vizvasya prArthya yuSmAbhi ryad yAciSyate, tadeva prApsyate|


tarhi tasyA vedyAH samIpe nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tena sArddhaM mila, pazcAt Agatya nijanaivedyaM nivedaya|


yAcadhvaM tato yuSmabhyaM dAyiSyate; mRgayadhvaM tata uddezaM lapsyadhve; dvAram Ahata, tato yuSmatkRte muktaM bhaviSyati|


ato hetorahaM yuSmAn vacmi, prArthanAkAle yadyadAkAMkSiSyadhve tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|


yUyaM mAM rocitavanta iti na, kintvahameva yuSmAn rocitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma procya pitaraM yat kiJcid yAciSyadhve tadeva sa yuSmabhyaM dAsyati|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAJchitvA yAciSyadhve yuSmAkaM tadeva saphalaM bhaviSyati|


tasmin divase kAmapi kathAM mAM na prakSyatha| yuSmAnaham atiyathArthaM vadAmi, mama nAmnA yat kiJcid pitaraM yAciSyadhve tadeva sa dAsyati|


pazcAd ime kiyatyaH striyazca yIzo rmAtA mariyam tasya bhrAtarazcaite sarvva ekacittIbhUta satataM vinayena vinayena prArthayanta|


kintuM pitarasya kArAsthitikAraNAt maNDalyA lokA avizrAmam Izvarasya samIpe prArthayanta|


tasyetthaM svapnadarzanAt prabhustaddezIyalokAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdezaM gantum udyogam akurmma|


kintu vayaM prArthanAyAM kathApracArakarmmaNi ca nityapravRttAH sthAsyAmaH|


yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcopakAreNa tat mannistArajanakaM bhaviSyatIti jAnAmi|


yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्