Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:10 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tasmAdavadhaddhaM, eteSAM kSudraprANinAm ekamapi mA tucchIkuruta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্মাদৱধদ্ধং, এতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একমপি মা তুচ্ছীকুৰুত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্মাদৱধদ্ধং, এতেষাং ক্ষুদ্রপ্রাণিনাম্ একমপি মা তুচ্ছীকুরুত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသ္မာဒဝဓဒ္ဓံ, ဧတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကမပိ မာ တုစ္ဆီကုရုတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:10
45 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|


tadvad eteSAM kSudraprAeिnAm ekopi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam|


kintu yo jano mayi kRtavizvAsAnAmeteSAM kSudraprANinAm ekasyApi vidhniM janayati, kaNThabaddhapeSaNIkasya tasya sAgarAgAdhajale majjanaM zreyaH|


anantaraM teSu gatavatmu paramezvarasya dUto yUSaphe svapne darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaraJca gRhItvA misardezaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yato rAjA herod zizuM nAzayituM mRgayiSyate|


tadanantaraM heredi rAjani mRte paramezvarasya dUto misardeze svapne darzanaM dattvA yUSaphe kathitavAn


tadAnIM sa mahAzabdAyamAnatUryyA vAdakAn nijadUtAn praheSyati, te vyomna ekasImAto'parasImAM yAvat caturdizastasya manonItajanAn AnIya melayiSyanti|


tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|


yo jano yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kiJca yo jano yuSmAkam avajJAM karoti sa mamaivAvajJAM karoti; yo jano mamAvajJAM karoti ca sa matprerakasyaivAvajJAM karoti|


kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upavezayAmAsuH|


ekadA tRtIyapraharavelAyAM sa dRSTavAn Izvarasyaiko dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, he karNIliya|


te prAvocan tvamunmattA jAtAsi kintu sA muhurmuhuruktavatI satyamevaitat|


ataH kutracin nirupitadine herod rAjakIyaM paricchadaM paridhAya siMhAsane samupavizya tAn prati kathAm uktavAn|


yato yasyezvarasya loko'haM yaJcAhaM paricarAmi tadIya eko dUto hyo rAtrau mamAntike tiSThan kathitavAn,


kintu rAtrau paramezvarasya dUtaH kArAyA dvAraM mocayitvA tAn bahirAnIyAkathayat,


kintu tvaM nijaM bhrAtaraM kuto dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhe sarvvairasmAbhirupasthAtavyaM;


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA cAJcalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na ca sveSAm iSTAcAra AcaritavyaH|


bhojanapAnArthaM yuSmAkaM kiM vezmAni na santi? yuSmAbhi rvA kim Izvarasya samitiM tucchIkRtya dInA lokA avajJAyante? ityanena mayA kiM vaktavyaM? yUyaM kiM mayA prazaMsanIyAH? etasmin yUyaM na prazaMsanIyAH|


ko'pi taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM preSyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSe|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kRte durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdRza AsIt tasya kRte 'haM tAdRza_ivAbhavaM|


yuSmatpratyakSe namraH kintu parokSe pragalbhaH paulo'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthaye|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkAro durbbala AlApazca tucchanIya iti kaizcid ucyate|


he bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApe patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|


ato heto ryaH kazcid vAkyametanna gRhlAti sa manuSyam avajAnAtIti nahi yena svakIyAtmA yuSmadantare samarpitastam Izvaram evAvajAnAti|


alpavayaSkatvAt kenApyavajJeyo na bhava kintvAlApenAcaraNena premnA sadAtmatvena vizvAsena zucitvena ca vizvAsinAm Adarzo bhava|


ye paritrANasyAdhikAriNo bhaviSyanti teSAM paricaryyArthaM preSyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargameva praviSTaH|


aparam aham IzvarasyAntike tiSThataH saptadUtAn apazyaM tebhyaH saptatUryyo'dIyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्