Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 aparaM teSAM gAlIlpradeze bhramaNakAle yIzunA te gaditAH, manujasuto janAnAM kareSu samarpayiSyate tai rhaniSyate ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰং তেষাং গালীল্প্ৰদেশে ভ্ৰমণকালে যীশুনা তে গদিতাঃ, মনুজসুতো জনানাং কৰেষু সমৰ্পযিষ্যতে তৈ ৰ্হনিষ্যতে চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরং তেষাং গালীল্প্রদেশে ভ্রমণকালে যীশুনা তে গদিতাঃ, মনুজসুতো জনানাং করেষু সমর্পযিষ্যতে তৈ র্হনিষ্যতে চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရံ တေၐာံ ဂါလီလ္ပြဒေၑေ ဘြမဏကာလေ ယီၑုနာ တေ ဂဒိတား, မနုဇသုတော ဇနာနာံ ကရေၐု သမရ္ပယိၐျတေ တဲ ရှနိၐျတေ စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:22
21 अन्तरसन्दर्भाः  

anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|


kintvahaM yuSmAn vacmi, eliya etya gataH, te tamaparicitya tasmin yathecchaM vyavajahuH; manujasutenApi teSAmantike tAdRg duHkhaM bhoktavyaM|


kintu tRtIye'hi्na ma utthApiSyate, tena te bhRzaM duHkhitA babhUvaH|


tataH param adreravarohaNakAle yIzustAn ityAdideza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuSmAbhiretaddarzanaM kasmaicidapi na kathayitavyaM|


bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca eko'paraM parakareSu samarpayiSyati|


sa tadArabhya taM parakareSu samarpayituM suyogaM ceSTitavAn|


uttiSThata, vayaM yAmaH, yo mAM parakareSu masarpayiSyati, pazyata, sa samIpamAyAti|


manuSyaputreNAvazyaM bahavo yAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyate tRtIyadine utthAsyati ca, yIzuH ziSyAnupadeSTumArabhya kathAmimAM spaSTamAcaSTa|


etatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


khrISTenetthaM mRtiyAtanA bhoktavyA tRtIyadine ca zmazAnAdutthAtavyaJceti lipirasti;


sa punaruvAca, manuSyaputreNa vahuyAtanA bhoktavyAH prAcInalokaiH pradhAnayAjakairadhyApakaizca sovajJAya hantavyaH kintu tRtIyadivase zmazAnAt tenotthAtavyam|


Izvarasya mahAzaktim imAM vilokya sarvve camaccakruH; itthaM yIzoH sarvvAbhiH kriyAbhiH sarvvairlokairAzcaryye manyamAne sati sa ziSyAn babhASe,


yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtADayan? ye tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtino bhUtvA taM dhArmmikaM janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्