Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 yIzunA te proktAH, yuSmAkamapratyayAt;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যীশুনা তে প্ৰোক্তাঃ, যুষ্মাকমপ্ৰত্যযাৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যীশুনা তে প্রোক্তাঃ, যুষ্মাকমপ্রত্যযাৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယီၑုနာ တေ ပြောက္တား, ယုၐ္မာကမပြတျယာတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yIzunA tE prOktAH, yuSmAkamapratyayAt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:20
19 अन्तरसन्दर्भाः  

anantaraM soparAmekAM dRSTAntakathAmutthApya tebhyaH kathitavAn kazcinmanujaH sarSapabIjamekaM nItvA svakSetra uvApa|


tataH tenAdiSTaH pitarastaraNito'varuhya yIzeाrantikaM prAptuM toyopari vavrAja|


tadA yIzuH kathitavAn re avizvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSye? tamatra mamAntikamAnayata|


tataH ziSyA guptaM yIzumupAgatya babhASire, kuto vayaM taM bhUtaM tyAjayituM na zaktAH?


tataH param adreravarohaNakAle yIzustAn ityAdideza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuSmAbhiretaddarzanaM kasmaicidapi na kathayitavyaM|


tato yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgare pateti vAkyaM yuSmAbhirasmina zaile proktepi tadaiva tad ghaTiSyate|


tadA sa tAn uktavAn, he alpavizvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgaraJca tarjayAmAsa, tato nirvvAtamabhavat|


yuSmAnahaM yathArthaM vadAmi kopi yadyetadgiriM vadati, tvamutthAya gatvA jaladhau pata, proktamidaM vAkyamavazyaM ghaTiSyate, manasA kimapi na sandihya cedidaM vizvaset tarhi tasya vAkyAnusAreNa tad ghaTiSyate|


tat sarSapaikena tulyaM yato mRdi vapanakAle sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM


tadA yIzustamavadat yadi pratyetuM zaknoSi tarhi pratyayine janAya sarvvaM sAdhyam|


prabhuruvAca, yadi yuSmAkaM sarSapaikapramANo vizvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuSmAkamAjJAvaho bhaviSyati|


sa uktavAn, yan mAnuSeNAzakyaM tad IzvareNa zakyaM|


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?


anyasmai tenaivAtmanA vizvAsaH, anyasmai tenaivAtmanA svAsthyadAnazaktiH,


aparaJca yadyaham IzvarIyAdezADhyaH syAM sarvvANi guptavAkyAni sarvvavidyAJca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAJca kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


ataste tat sthAnaM praveSTum avizvAsAt nAzaknuvan iti vayaM vIkSAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्