Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 pazcAd yIzunA tarjataeva sa bhUtastaM vihAya gatavAn, taddaNDaeva sa bAlako nirAmayo'bhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 पश्चाद् यीशुना तर्जतएव स भूतस्तं विहाय गतवान्, तद्दण्डएव स बालको निरामयोऽभूत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 পশ্চাদ্ যীশুনা তৰ্জতএৱ স ভূতস্তং ৱিহায গতৱান্, তদ্দণ্ডএৱ স বালকো নিৰামযোঽভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 পশ্চাদ্ যীশুনা তর্জতএৱ স ভূতস্তং ৱিহায গতৱান্, তদ্দণ্ডএৱ স বালকো নিরামযোঽভূৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပၑ္စာဒ် ယီၑုနာ တရ္ဇတဧဝ သ ဘူတသ္တံ ဝိဟာယ ဂတဝါန်, တဒ္ဒဏ္ဍဧဝ သ ဗာလကော နိရာမယော'ဘူတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 pazcAd yIzunA tarjataEva sa bhUtastaM vihAya gatavAn, taddaNPaEva sa bAlakO nirAmayO'bhUt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:18
15 अन्तरसन्दर्भाः  

anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkRtaH, tataH so'ndho mUko draSTuM vaktuJcArabdhavAn|


tato yIzuH pratyavadat, he yoSit, tava vizvAso mahAn tasmAt tava manobhilaSitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


tadA yIzuH kathitavAn re avizvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSye? tamatra mamAntikamAnayata|


tataH ziSyA guptaM yIzumupAgatya babhASire, kuto vayaM taM bhUtaM tyAjayituM na zaktAH?


tato yIzurvadanaM parAvarttya tAM jagAda, he kanye, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| etadvAkye gaditaeva sA yoSit svasthAbhUt|


tataH sa nAnAvidharogiNo bahUn manujAnarogiNazcakAra tathA bahUn bhUtAn tyAjayAJcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSedha ca yatohetoste tamajAnan|


yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


yataH sa taM mAnuSaM tyaktvA yAtum amedhyabhUtam Adideza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllokAH zRGkhalena nigaDena ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyeprAntaraM yayau|


tatastasminnAgatamAtre bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamedhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|


sA kanyA bahudinAni tAdRzam akarot tasmAt paulo duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjJApayAmi tvamasyA bahirgaccha; tenaiva tatkSaNAt sa bhUtastasyA bahirgataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्