Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 tadA yIzuH kathitavAn re avizvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSye? tamatra mamAntikamAnayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা যীশুঃ কথিতৱান্ ৰে অৱিশ্ৱাসিনঃ, ৰে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্ৰ মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা যীশুঃ কথিতৱান্ রে অৱিশ্ৱাসিনঃ, রে ৱিপথগামিনঃ, পুনঃ কতিকালান্ অহং যুষ্মাকং সন্নিধৌ স্থাস্যামি? কতিকালান্ ৱা যুষ্মান্ সহিষ্যে? তমত্র মমান্তিকমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ယီၑုး ကထိတဝါန် ရေ အဝိၑွာသိနး, ရေ ဝိပထဂါမိနး, ပုနး ကတိကာလာန် အဟံ ယုၐ္မာကံ သန္နိဓော် သ္ထာသျာမိ? ကတိကာလာန် ဝါ ယုၐ္မာန် သဟိၐျေ? တမတြ မမာန္တိကမာနယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA yIzuH kathitavAn rE avizvAsinaH, rE vipathagAminaH, punaH katikAlAn ahaM yuSmAkaM sannidhau sthAsyAmi? katikAlAn vA yuSmAn sahiSyE? tamatra mamAntikamAnayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:17
25 अन्तरसन्दर्भाः  

teSAmavizvAsahetoH sa tatra sthAne bahvAzcaryyakarmmANi na kRtavAn|


kintu yIzustadvijJAya tAnavocat, he stokavizvAsino yUyaM pUpAnAnayanamadhi kutaH parasparametad viviMkya?


tasmAd bhavataH ziSyANAM samIpe tamAnayaM kintu te taM svAsthaM karttuM na zaktAH|


pazcAd yIzunA tarjataeva sa bhUtastaM vihAya gatavAn, taddaNDaeva sa bAlako nirAmayo'bhUt|


tasmAt kSadya vidyamAnaM zcaH cullyAM nikSepsyate tAdRzaM yat kSetrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi he stokapratyayino yuSmAn kiM na paridhApayiSyati?


tadA sa tAn uktavAn, he alpavizvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgaraJca tarjayAmAsa, tato nirvvAtamabhavat|


zeSata ekAdazaziSyeSu bhojanopaviSTeSu yIzustebhyo darzanaM dadau tathotthAnAt paraM taddarzanaprAptalokAnAM kathAyAmavizvAsakaraNAt teSAmavizvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


tadA sa tamavAdIt, re avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSye? taM madAsannamAnayata|


tadA sa tAvuvAca, he abodhau he bhaviSyadvAdibhiruktavAkyaM pratyetuM vilambamAnau;


tadA yIzuravAdIt, re AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSye? tava putramihAnaya|


pazcAt thAmai kathitavAn tvam aGgulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


catvAriMzadvatsarAn yAvacca mahAprAntare teSAM bharaNaM kRtvA


etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakSata|


yUyaM mamAjJAnatAM kSaNaM yAvat soDhum arhatha, ataH sA yuSmAbhiH sahyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्