Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yohanaJca gRhlan uccAdre rviviktasthAnam Agatya teSAM samakSaM rUpamanyat dadhAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং ষড্দিনেভ্যঃ পৰং যীশুঃ পিতৰং যাকূবং তৎসহজং যোহনঞ্চ গৃহ্লন্ উচ্চাদ্ৰে ৰ্ৱিৱিক্তস্থানম্ আগত্য তেষাং সমক্ষং ৰূপমন্যৎ দধাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং ষড্দিনেভ্যঃ পরং যীশুঃ পিতরং যাকূবং তৎসহজং যোহনঞ্চ গৃহ্লন্ উচ্চাদ্রে র্ৱিৱিক্তস্থানম্ আগত্য তেষাং সমক্ষং রূপমন্যৎ দধার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ တတ္သဟဇံ ယောဟနဉ္စ ဂၖဟ္လန် ဥစ္စာဒြေ ရွိဝိက္တသ္ထာနမ် အာဂတျ တေၐာံ သမက္ၐံ ရူပမနျတ် ဒဓာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:1
10 अन्तरसन्दर्भाः  

tena tadAsyaM tejasvi, tadAbharaNam Alokavat pANDaramabhavat|


pazcAt sa pitaraM sivadiyasutau ca saGginaH kRtvA gatavAn, zokAkulo'tIva vyathitazca babhUva|


atha yasmin kAle jaitungirau mandirasya sammukhe sa samupaviSTastasmin kAle pitaro yAkUb yohan Andriyazcaite taM rahasi papracchuH,


atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata|


atha tasya nivezane prApte sa pitaraM yohanaM yAkUbaJca kanyAyA mAtaraM pitaraJca vinA, anyaM kaJcana praveSTuM vArayAmAsa|


etattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tena sarvvA kathA dvayostrayANAM vA sAkSiNAM mukhena nizceSyate|


yato 'smAkaM prabho ryIzukhrISTasya parAkramaM punarAgamanaJca yuSmAn jJApayanto vayaM kalpitAnyupAkhyAnAnyanvagacchAmeti nahi kintu tasya mahimnaH pratyakSasAkSiNo bhUtvA bhASitavantaH|


svargAt nirgateyaM vANI pavitraparvvate tena sArddhaM vidyamAnairasmAbhirazrAvi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्