Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAJca kiNvaM prati sAvadhAnAH satarkAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যীশুস্তানৱাদীৎ, যূযং ফিৰূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্ৰতি সাৱধানাঃ সতৰ্কাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যীশুস্তানৱাদীৎ, যূযং ফিরূশিনাং সিদূকিনাঞ্চ কিণ্ৱং প্রতি সাৱধানাঃ সতর্কাশ্চ ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယီၑုသ္တာနဝါဒီတ်, ယူယံ ဖိရူၑိနာံ သိဒူကိနာဉ္စ ကိဏွံ ပြတိ သာဝဓာနား သတရ္ကာၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:6
15 अन्तरसन्दर्भाः  

tadAnIM phirUzinaH sidUkinazcAgatya taM parIkSituM nabhamIyaM kiJcana lakSma darzayituM tasmai nivedayAmAsuH|


tasmAt phirUzinAM sidUkinAJca kiNvaM prati sAvadhAnAstiSThata, kathAmimAm ahaM pUpAnadhi nAkathayaM, etad yUyaM kuto na budhyadhve?


tadAnIM pUpakiNvaM prati sAvadhAnAstiSThateti noktvA phirUzinAM sidUkinAJca upadezaM prati sAvadhAnAstiSThateti kathitavAn, iti tairabodhi|


anantaramanyapAragamanakAle tasya ziSyAH pUpamAnetuM vismRtavantaH|


tena te parasparaM vivicya kathayitumArebhire, vayaM pUpAnAnetuM vismRtavanta etatkAraNAd iti kathayati|


aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam Agacchto vilokya sa tAn abhidadhau, re re bhujagavaMzA AgAmInaH kopAt palAyituM yuSmAn kazcetitavAn?


tadAnIM yIzustAn AdiSTavAn phirUzinAM herodazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko 'nyeSAmupari patitum upacakrame; tadA yIzuH ziSyAn babhASe, yUyaM phirUzinAM kiNvarUpakApaTye vizeSeNa sAvadhAnAstiSThata|


anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAzca tiSThata, yato bahusampattiprAptyA manuSyasyAyu rna bhavati|


tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kopi kimapi bhakSyamAnIya dattavAn?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्