Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 ahaM tubhyaM svargIyarAjyasya kuJjikAM dAsyAmi, tena yat kiJcana tvaM pRthivyAM bhaMtsyasi tatsvarge bhaMtsyate, yacca kiJcana mahyAM mokSyasi tat svarge mokSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अहं तुभ्यं स्वर्गीयराज्यस्य कुञ्जिकां दास्यामि, तेन यत् किञ्चन त्वं पृथिव्यां भंत्स्यसि तत्स्वर्गे भंत्स्यते, यच्च किञ्चन मह्यां मोक्ष्यसि तत् स्वर्गे मोक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অহং তুভ্যং স্ৱৰ্গীযৰাজ্যস্য কুঞ্জিকাং দাস্যামি, তেন যৎ কিঞ্চন ৎৱং পৃথিৱ্যাং ভংৎস্যসি তৎস্ৱৰ্গে ভংৎস্যতে, যচ্চ কিঞ্চন মহ্যাং মোক্ষ্যসি তৎ স্ৱৰ্গে মোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অহং তুভ্যং স্ৱর্গীযরাজ্যস্য কুঞ্জিকাং দাস্যামি, তেন যৎ কিঞ্চন ৎৱং পৃথিৱ্যাং ভংৎস্যসি তৎস্ৱর্গে ভংৎস্যতে, যচ্চ কিঞ্চন মহ্যাং মোক্ষ্যসি তৎ স্ৱর্গে মোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အဟံ တုဘျံ သွရ္ဂီယရာဇျသျ ကုဉ္ဇိကာံ ဒါသျာမိ, တေန ယတ် ကိဉ္စန တွံ ပၖထိဝျာံ ဘံတ္သျသိ တတ္သွရ္ဂေ ဘံတ္သျတေ, ယစ္စ ကိဉ္စန မဟျာံ မောက္ၐျသိ တတ် သွရ္ဂေ မောက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ahaM tubhyaM svargIyarAjyasya kunjjikAM dAsyAmi, tEna yat kinjcana tvaM pRthivyAM bhaMtsyasi tatsvargE bhaMtsyatE, yacca kinjcana mahyAM mOkSyasi tat svargE mOkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:19
14 अन्तरसन्दर्भाः  

ahaM yuSmAn satyaM vadAmi, yuSmAbhiH pRthivyAM yad badhyate tat svarge bhaMtsyate; medinyAM yat bhocyate, svarge'pi tat mokSyate|


yUyaM yeSAM pApAni mocayiSyatha te mocayiSyante yeSAJca pApAti na mocayiSyatha te na mocayiSyante|


bahuvicAreSu jAtaSu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadezIyalokA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarosmAkaM madhye mAM vRtvA niyuktavAn|


yasya yo doSo yuSmAbhiH kSamyate tasya sa doSo mayApi kSamyate yazca doSo mayA kSamyate sa yuSmAkaM kRte khrISTasya sAkSAt kSamyate|


ato heto ryaH kazcid vAkyametanna gRhlAti sa manuSyam avajAnAtIti nahi yena svakIyAtmA yuSmadantare samarpitastam Izvaram evAvajAnAti|


aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| Amen| mRtyoH paralokasya ca kuJjikA mama hastagatAH|


tayo rbhaviSyadvAkyakathanadineSu yathA vRSTi rna jAyate tathA gaganaM roddhuM tayoH sAmarthyam asti, aparaM toyAni zoNitarUpANi karttuM nijAbhilASAt muhurmuhuH sarvvavidhadaNDaiH pRthivIm AhantuJca tayoH sAmarthyamasti|


aparaJca philAdilphiyAsthasamite rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kuJjikAM dhArayati ca yena mocite 'paraH ko'pi na ruNaddhi ruddhe cAparaH ko'pi na mocayati sa eva bhASate|


tataH paraM saptamadUtena tUryyAM vAditAyAM gaganAt pRthivyAM nipatita ekastArako mayA dRSTaH, tasmai rasAtalakUpasya kuJjikAdAyi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्