Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 tvamamarezvarasyAbhiSiktaputraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वममरेश्वरस्याभिषिक्तपुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱমমৰেশ্ৱৰস্যাভিষিক্তপুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱমমরেশ্ৱরস্যাভিষিক্তপুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွမမရေၑွရသျာဘိၐိက္တပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvamamarEzvarasyAbhiSiktaputraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:16
38 अन्तरसन्दर्भाः  

tasya suto yAkUb tasya suto yUSaph tasya jAyA mariyam; tasya garbhe yIzurajani, tameva khrISTam (arthAd abhiSiktaM) vadanti|


tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|


pazcAt sa tAn papraccha, yUyaM mAM kaM vadatha? tataH zimon pitara uvAca,


kintu yIzu rmaunIbhUya tasyau| tato mahAyAjaka uktavAn, tvAm amarezvaranAmnA zapayAmi, tvamIzvarasya putro'bhiSikto bhavasi naveti vada|


yIzurakSaNAya niyuktaH zatasenApatistatsaGginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, eSa Izvaraputro bhavati|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajo bhavestarhyAjJayA pASANAnetAn pUpAn vidhehi|


kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tato mahAyAjakaH punarapi taM pRSTAvAn tvaM saccidAnandasya tanayo 'bhiSiktastratA?


sarvveSAM lokAnAM mahAnandajanakam imaM maGgalavRttAntaM yuSmAn jJApayAmi|


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


sAvadat prabho yasyAvataraNApekSAsti bhavAn saevAbhiSiktta Izvaraputra iti vizvasimi|


kintu yIzurIzvarasyAbhiSiktaH suta eveti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kazcin mAmatti sopi mayA jIviSyati|


tataH zimon pitaraH pratyavocat he prabho kasyAbhyarNaM gamiSyAmaH?


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amarezvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


he mahecchAH kuta etAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhoginau manuSyau, yuyam etAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvveSAJca sraSTAramamaram IzvaraM prati parAvarttadhve tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|


itthaM mArgeNa gacchantau jalAzayasya samIpa upasthitau; tadA klIbo'vAdIt pazyAtra sthAne jalamAste mama majjane kA bAdhA?


tataH philipa uttaraM vyAharat svAntaHkaraNena sAkaM yadi pratyeSi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyemi|


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


pavitrasyAtmanaH sambandhena cezvarasya prabhAvavAn putra iti zmazAnAt tasyotthAnena pratipannaM|


mayA silvAnena timathinA cezvarasya putro yo yIzukhrISTo yuSmanmadhye ghoSitaH sa tena svIkRtaH punarasvIkRtazca tannahi kintu sa tasya svIkArasvarUpaeva|


yato 'smAbhiH sevitaM khrISTasya patraM yUyapeva, tacca na masyA kintvamarasyezvarasyAtmanA likhitaM pASANapatreSu tannahi kintu kravyamayeSu hRtpatreSu likhitamiti suspaSTaM|


Izvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyezvarasya mandiraM yUyameva| IzvareNa taduktaM yathA, teSAM madhye'haM svAvAsaM nidhAsyAmi teSAM madhye ca yAtAyAtaM kurvvan teSAm Izvaro bhaviSyAmi te ca mallokA bhaviSyanti|


yato yuSmanmadhye vayaM kIdRzaM pravezaM prAptA yUyaJca kathaM pratimA vihAyezvaraM pratyAvarttadhvam amaraM satyamIzvaraM sevituM


yadi vA vilambeya tarhIzvarasya gRhe 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarezvarasya samitau tvayA kIdRza AcAraH karttavyastat jJAtuM zakSyate|


yato hetoH sarvvamAnavAnAM vizeSato vizvAsinAM trAtA yo'mara Izvarastasmin vayaM vizvasAmaH|


kintu sIyonparvvato 'marezvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH


he bhrAtaraH sAvadhAnA bhavata, amarezvarAt nivarttako yo'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|


tarhi kiM manyadhve yaH sadAtanenAtmanA niSkalaGkabalimiva svamevezvarAya dattavAn, tasya khrISTasya rudhireNa yuSmAkaM manAMsyamarezvarasya sevAyai kiM mRtyujanakebhyaH karmmabhyo na pavitrIkAriSyante?


yIzurIzvarasya putra etad yenAGgIkriyate tasmin IzvarastiSThati sa cezvare tiSThati|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


yIzurIzvarasya putra iti yo vizvasiti taM vinA ko'paraH saMsAraM jayati?


anantaraM sUryyodayasthAnAd udyan apara eko dUto mayA dRSTaH so'marezvarasya mudrAM dhArayati, yeSu cartuSu dUteSu pRthivIsamudrayo rhiMsanasya bhAro dattastAn sa uccairidaM avadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्